________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५११. जम्-शसोणों वा । ३. २२. । इदुतः परयोर्जम-शसोः
पुंसि 'गो' इत्यादेशो वा भवति । गिरिणो, तरुणो रेहन्ति पेच्छ वा. पक्षे-गिरी, तरू. 'पुसि' इत्येव ? दहीई, महूइं.. 'जस-शसोः' इति किम् ? गिरि, तरूं. 'इदुतः' इत्येव ? वच्छा वच्छे. जस्- शसोरिति द्वित्वमिदुत इत्यनेन यथासंख्याऽभावार्थम्,
एवमुत्तरसूत्रेऽपि ॥ ५१२. सि- उसोः पुं-क्की वा ।३. २३. । पुंसि क्लीवे च
वर्तमानादिदुतः परयोर्डसिङसोर्णों वा भवति । गिरिणो, तरुणो, दहिणो, महुणो, आगो विआरो वा पक्षे-उसे:-गिरीओ, गिरीउ, गिरीहिन्तो;
तरूओ, तरूउ, तरूहिन्तो.
[हि-लुको निषेत्स्येते ] हुस:- गिरिस्स, तरुस्स. 'सि-ङसोः' इति किम् ? गिरिणा, तरुणा कयं. 'पुं-क्लीबे' इति किम् ? बुद्धीअ, घेणूअ, लद्धं समिद्धी वा.
'इदुतः' इत्येव ? कमलाओ, कमलस्स ॥ ५१३. टोणा । ३. २४ । पुंक्लीबे वर्तमानादिदुनः परस्य 'टा'
इत्यस्य णा भवति । गिरिणा, गामणिणा, खलपुणा, तरुणा, दहिणा, महुणा. 'टा' इति किम ? गिरी, तरू, दहि, महुं. ''क्लीबे' इत्येव ? बुद्धीअ, घेणूअ, कयं. 'इदुतः' इत्येव ? कमलेण.॥
For Private and Personal Use Only