________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८९
५०२. 'जसूशस्०' इत्यादिना शसि दीर्घस्य लक्ष्यानुरौधार्थी योगः: 'लुप्ते' इति तु णवि प्रतिप्रसवार्थशङ्कानिवृत्यर्थम् ॥ ५०८. अक्लीवे सौ । ३. १९ । इदुतोऽक्की - नपुंसकादन्यत्र सौ
दीर्घो भवति ।
गिरी, बुद्धी, तरू, घेणू.
'अक्लीवे' इति किम ? दहि, महूं.
'सौ' इति किम् ? गिरिं बुद्धि, तरुं, घेणु.
केचित्तु दीर्घत्वं विकल्प्य तदभावपक्षे सेमदेशमपीच्छन्तिअरिंग, निहिं, वाउ, विहं ॥
५०९ पुंसि जसो डउ डओ वा । ३. २० । 'इदुतः' इतीह पश्चम्यन्तं सम्बध्यते, इदुतः परस्य जसः पुंसि 'अउ' 'अओ' इत्यादेशौ डितौ वा भवतः ।
C
अग्गड, अग्गओ; वायड, वायओ; चिट्ठन्ति. पक्षे-अग्गिणो, वाउणो.
६१३. शेषे अदन्तवद्भावाद् अग्गी, वाऊ.
'पुंसि' इति किम् ? बुद्धीओ, घेणूओ, दही, महुई. 'जसः' इति किम् ? अग्गी अग्गिणो, वाऊ, वाउणो पेच्छा. 'इदुतः' इत्येव ? वच्छा ॥
५१०. वोतो डवो । ३. २९ । उदन्तात्परस्य जसः पुंसि डित् 'rat' इत्यादेशो वा भवति ।
साहवो. पक्षे- साहओ, साहउ, साहू, साहुणो.
'उत:' इति किम् ? वच्छा.
'पुंसि' इत्येव ? वेणू, महई. 'जस:' इत्येव ? साहू, साहुणो पेच्छ. ॥
For Private and Personal Use Only