SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८९ ५०२. 'जसूशस्०' इत्यादिना शसि दीर्घस्य लक्ष्यानुरौधार्थी योगः: 'लुप्ते' इति तु णवि प्रतिप्रसवार्थशङ्कानिवृत्यर्थम् ॥ ५०८. अक्लीवे सौ । ३. १९ । इदुतोऽक्की - नपुंसकादन्यत्र सौ दीर्घो भवति । गिरी, बुद्धी, तरू, घेणू. 'अक्लीवे' इति किम ? दहि, महूं. 'सौ' इति किम् ? गिरिं बुद्धि, तरुं, घेणु. केचित्तु दीर्घत्वं विकल्प्य तदभावपक्षे सेमदेशमपीच्छन्तिअरिंग, निहिं, वाउ, विहं ॥ ५०९ पुंसि जसो डउ डओ वा । ३. २० । 'इदुतः' इतीह पश्चम्यन्तं सम्बध्यते, इदुतः परस्य जसः पुंसि 'अउ' 'अओ' इत्यादेशौ डितौ वा भवतः । C अग्गड, अग्गओ; वायड, वायओ; चिट्ठन्ति. पक्षे-अग्गिणो, वाउणो. ६१३. शेषे अदन्तवद्भावाद् अग्गी, वाऊ. 'पुंसि' इति किम् ? बुद्धीओ, घेणूओ, दही, महुई. 'जसः' इति किम् ? अग्गी अग्गिणो, वाऊ, वाउणो पेच्छा. 'इदुतः' इत्येव ? वच्छा ॥ ५१०. वोतो डवो । ३. २९ । उदन्तात्परस्य जसः पुंसि डित् 'rat' इत्यादेशो वा भवति । साहवो. पक्षे- साहओ, साहउ, साहू, साहुणो. 'उत:' इति किम् ? वच्छा. 'पुंसि' इत्येव ? वेणू, महई. 'जस:' इत्येव ? साहू, साहुणो पेच्छ. ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy