SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८८ Acharya Shri Kailassagarsuri Gyanmandir टाण-वच्छेण. 'प' इति किम् ? अध्यणा, अपगिया. अपगइआ. शस्-वच्छे पेच्छ । ५०४. भिरभ्यस्तुपि । २. १५. । एषु अत एर्भवति । I भिस्वच्छेहि, वच्छेहि, वच्छेहिं. भ्यस्वच्छेहि, वच्छेद्दिन्तो, वच्छेसुन्तो. सुप्-वच्छे सु. ॥ ५०५. इदुतो दीर्घः । ३. १६. । इकारस्य उकारस्य च भिसभ्यस्सुप्सु परेषु दीर्घो भवति । भिस - गिरीहिं, बुद्धीहिं, दहीहिं, तरूहिं, घेणूहिं, महूहिं कयं . भ्यस्- गिरीओ | तरूओ, घेणूओ, एवं - गिरीहिन्तो, बुद्धीओ, महूओ, आगओ, गिरीसुन्तो आगओ. दहीओ, इत्याद्यपि सुप्-गिरीसु, बुद्धीसु, दहीसु, तरूसु, घेणूसु, महूसु ठिअं, कचिन्न भवति - दिअ - भूमिसु दाण जलोल्लिआई.. 'दु:' इति किम् ? छेहिं । वच्छेसुन्तो । वच्छेसु. 'भिरभ्यस्सु पि' इत्येव ? गिरिं तरुं पेच्छ. ॥ . 1 ५०६. चतुरो वा । ३. १७. । चतुर उदन्तस्य भिरभ्यस्सुप्सु परेषु दीर्घो वा भवति । For Private and Personal Use Only ऊहि, चउहि वऊओ, चडओ. ऊसु, उसु ॥ ५०७. लुप्ते शसि । ३. १८. । इदुतोः शसि लुप्ते दीर्घो भवति । गिरी, बुद्धी, तरू, घेणू पेच्छ. ॥1 ' लुप्ते ' इति किम् ? गिरिओ, तरूणो पेच्छ. 4. इदुत: ' इत्येव वच्छे पेच्छ.
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy