________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८८
Acharya Shri Kailassagarsuri Gyanmandir
टाण-वच्छेण.
'प' इति किम् ? अध्यणा, अपगिया. अपगइआ. शस्-वच्छे पेच्छ ।
५०४. भिरभ्यस्तुपि । २. १५. । एषु अत एर्भवति । I भिस्वच्छेहि, वच्छेहि, वच्छेहिं.
भ्यस्वच्छेहि, वच्छेद्दिन्तो, वच्छेसुन्तो. सुप्-वच्छे सु. ॥
५०५. इदुतो दीर्घः । ३. १६. । इकारस्य उकारस्य च भिसभ्यस्सुप्सु परेषु दीर्घो भवति ।
भिस - गिरीहिं, बुद्धीहिं, दहीहिं, तरूहिं, घेणूहिं, महूहिं कयं . भ्यस्- गिरीओ | तरूओ, घेणूओ,
एवं - गिरीहिन्तो,
बुद्धीओ, महूओ, आगओ,
गिरीसुन्तो आगओ.
दहीओ,
इत्याद्यपि
सुप्-गिरीसु, बुद्धीसु, दहीसु, तरूसु, घेणूसु, महूसु ठिअं, कचिन्न भवति - दिअ - भूमिसु दाण जलोल्लिआई..
'दु:' इति किम् ? छेहिं । वच्छेसुन्तो । वच्छेसु. 'भिरभ्यस्सु पि' इत्येव ? गिरिं तरुं पेच्छ. ॥ .
1
५०६. चतुरो वा । ३. १७. । चतुर उदन्तस्य भिरभ्यस्सुप्सु परेषु दीर्घो वा भवति ।
For Private and Personal Use Only
ऊहि, चउहि वऊओ, चडओ. ऊसु, उसु ॥
५०७. लुप्ते शसि । ३. १८. । इदुतोः शसि लुप्ते दीर्घो भवति । गिरी, बुद्धी, तरू, घेणू पेच्छ. ॥1
' लुप्ते ' इति किम् ? गिरिओ, तरूणो पेच्छ.
4. इदुत: ' इत्येव वच्छे पेच्छ.