________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८७
देवम् ; देवम्मि. तं तम्मि.
कारकरणं भाषान्तरार्थम् ॥
४९८. भ्यसस्तो- दो-दु-हि- हिन्तो -सुन्तो । ३. ८. | अतः परस्य
यस स्थाने तो-दो - हि - हिन्तो- सुन्तो इत्यादेशा भवन्ति ।
Acharya Shri Kailassagarsuri Gyanmandir
वृक्षेभ्यः; बच्छतो. वच्छाओ.
बच्छाउ.
४९९. इसः स्सः । ३.१०.
पियस्स पेम्मा स्स । उपकुम्भं शैत्यम्, उवकुम्भस्स सीअलत्तणं. ॥ ५००, डे म्मि ङे: । ३. ११. । अतः परस्य डेर्डित एकारः, संयुक्तो वच्छे. वच्छम्मि.
मिश्च भवति ।
वच्छाहि, वच्छे हि. वच्छाहिन्तो, वच्छे हिन्तो. वच्छासुन्तो, वच्छे सुन्तो. ॥
अतः परस्य ङसः संयुक्तः सो भवति ।
| अत्र' ६२४. द्वितीयातृतीययोः सप्तमी.' इत्यमो ङिः ।। ५०१. जस्-शस् ङसि - तो दो- द्वामि दीर्घः । ३. १२. । एषु अतो
दीर्घो भवति ।
जसि शसि च वच्छा.
ङसि - वच्छाओ वच्छाउ, वच्छाहि, वच्छाहिन्तो, वच्छा.
तो- दो- दुषु - वृक्षेभ्यः वच्छत्तो '८४. ह्रस्वः संयोगे' इति ह्रस्वः
वच्छाओ, वच्छा.
आमि-वच्छाण.
ङसिनैव सिद्धे तोदोदुग्रहणम् भ्यासे एत्वबाधनार्थम् ||
५०२. भ्यसि वा । ३. १३. 1 भ्यसादेशे परे अतो दीर्घो वा भवति ।
वच्छाहिन्तो, ] बच्छासुन्तो,
वच्छाहि
| |
वच्छे सुन्तो.
वच्छेहि..
वच्छे हिन्तो. ५०३. टाण - शस्येत् । ३. १४. । टादेशे णे शसि च परे अस्य एकारो
भवति ।
For Private and Personal Use Only