SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८७ देवम् ; देवम्मि. तं तम्मि. कारकरणं भाषान्तरार्थम् ॥ ४९८. भ्यसस्तो- दो-दु-हि- हिन्तो -सुन्तो । ३. ८. | अतः परस्य यस स्थाने तो-दो - हि - हिन्तो- सुन्तो इत्यादेशा भवन्ति । Acharya Shri Kailassagarsuri Gyanmandir वृक्षेभ्यः; बच्छतो. वच्छाओ. बच्छाउ. ४९९. इसः स्सः । ३.१०. पियस्स पेम्मा स्स । उपकुम्भं शैत्यम्, उवकुम्भस्स सीअलत्तणं. ॥ ५००, डे म्मि ङे: । ३. ११. । अतः परस्य डेर्डित एकारः, संयुक्तो वच्छे. वच्छम्मि. मिश्च भवति । वच्छाहि, वच्छे हि. वच्छाहिन्तो, वच्छे हिन्तो. वच्छासुन्तो, वच्छे सुन्तो. ॥ अतः परस्य ङसः संयुक्तः सो भवति । | अत्र' ६२४. द्वितीयातृतीययोः सप्तमी.' इत्यमो ङिः ।। ५०१. जस्-शस् ङसि - तो दो- द्वामि दीर्घः । ३. १२. । एषु अतो दीर्घो भवति । जसि शसि च वच्छा. ङसि - वच्छाओ वच्छाउ, वच्छाहि, वच्छाहिन्तो, वच्छा. तो- दो- दुषु - वृक्षेभ्यः वच्छत्तो '८४. ह्रस्वः संयोगे' इति ह्रस्वः वच्छाओ, वच्छा. आमि-वच्छाण. ङसिनैव सिद्धे तोदोदुग्रहणम् भ्यासे एत्वबाधनार्थम् || ५०२. भ्यसि वा । ३. १३. 1 भ्यसादेशे परे अतो दीर्घो वा भवति । वच्छाहिन्तो, ] बच्छासुन्तो, वच्छाहि | | वच्छे सुन्तो. वच्छेहि.. वच्छे हिन्तो. ५०३. टाण - शस्येत् । ३. १४. । टादेशे णे शसि च परे अस्य एकारो भवति । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy