SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८६ ॥ अर्हम् ॥ तृतीयः पादः [ स्याद्यन्तविधि ] ४९०. वीप्स्यात्स्यादेव प्स्ये स्वरे मो वीप्सार्थात् पदात्परस्य स्यादे: स्थाने परे मो वा भवति । www.kobatirth.org - · एकैकम्; एकमेकं, एकमेवेग. अङ्गभङ्गे; अङ्गमङ्गाम्म. पक्षे एक्केकम् इत्यादि ॥ Acharya Shri Kailassagarsuri Gyanmandir वा । ३. १. । स्वरादौ वीप्सार्थे पदे ४९१. अतः सेर्डेः । ३. २. । अकारान्तान्नाम्नः परस्य स्यादेः से: स्थाने डो भवति । वच्छो. ॥ ४९२. वैतत्तदः ३. ३. ॥ एतत्तदो ऽकारात्परस्य स्यादे: सेडों वा भवति । एसो, एस. सो णरो, स णरो. ॥ ४९३. जस्- शसोलुक् । ३. ४. । अकारान्नान्नः परयोः स्यादिसम्बन्धिनोजेस् - शसोलुक् भवति । वच्छा एए. वच्छे पेच्छ. 11 ४९४. अमोऽस्य । ३. ५. । अतः परस्यामोऽकारस्य लुग्ग् भवति । वच्छं पेच्छ ४९६. टा- आमोर्णः । ३. ६. । अतः परस्य टाइत्येतस्य षष्ठीबहुवचन - स्य च आमो णो भवति । वच्छेण. वच्छाण. ". ५९६. भिसो हि हि हिं । ३.७. | अतः परस्य भिसः स्थाने केवल : सानुनासिकः सानुस्वारश्च हिर्भवति । For Private and Personal Use Only वच्छेहि, वच्छेहि, वच्छेहिं कया छाही. ॥ ४९७. ङसेस् त्तो- दो-दु-हि- हिन्तो-लुकः । ३.८. । अतः परस्य ङसे तो- दो-दु-हि- हिन्तो लुक् इत्येते षडादेशा भवन्ति । वच्छात्तो वच्छाउ. वच्छाहिन्तो. वच्छाओ. वच्छाहि वच्छा.
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy