________________
Shri Mahavir Jain Aradhana Kendra
८६
॥ अर्हम् ॥ तृतीयः पादः [ स्याद्यन्तविधि ]
४९०. वीप्स्यात्स्यादेव प्स्ये स्वरे मो वीप्सार्थात् पदात्परस्य स्यादे: स्थाने परे मो वा भवति ।
www.kobatirth.org
-
·
एकैकम्; एकमेकं, एकमेवेग. अङ्गभङ्गे; अङ्गमङ्गाम्म.
पक्षे एक्केकम् इत्यादि ॥
Acharya Shri Kailassagarsuri Gyanmandir
वा । ३. १. । स्वरादौ वीप्सार्थे पदे
४९१. अतः सेर्डेः । ३. २. । अकारान्तान्नाम्नः परस्य स्यादेः से:
स्थाने डो भवति । वच्छो. ॥
४९२. वैतत्तदः ३. ३. ॥ एतत्तदो ऽकारात्परस्य स्यादे: सेडों वा भवति । एसो, एस. सो णरो, स णरो. ॥
४९३. जस्- शसोलुक् । ३. ४. । अकारान्नान्नः परयोः स्यादिसम्बन्धिनोजेस् - शसोलुक् भवति ।
वच्छा एए.
वच्छे पेच्छ. 11
४९४. अमोऽस्य । ३. ५. । अतः परस्यामोऽकारस्य लुग्ग् भवति । वच्छं पेच्छ
४९६. टा- आमोर्णः । ३. ६. । अतः परस्य टाइत्येतस्य षष्ठीबहुवचन - स्य च आमो णो भवति । वच्छेण. वच्छाण.
".
५९६. भिसो हि हि हिं । ३.७. | अतः परस्य भिसः स्थाने केवल : सानुनासिकः सानुस्वारश्च हिर्भवति ।
For Private and Personal Use Only
वच्छेहि, वच्छेहि, वच्छेहिं कया छाही. ॥
४९७. ङसेस् त्तो- दो-दु-हि- हिन्तो-लुकः । ३.८. । अतः परस्य ङसे तो- दो-दु-हि- हिन्तो लुक् इत्येते षडादेशा भवन्ति ।
वच्छात्तो वच्छाउ.
वच्छाहिन्तो.
वच्छाओ.
वच्छाहि
वच्छा.