________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८३. इहरा इतरथा । २. २१२ । इहरा इति इतरथार्थे प्रयोक्तव्यम् ।
इहरा नीसामन्नेहिं | पले- इअरहा. ॥ ४८४. एक्कसरि झगिति संपति । २..२१३. । एक्कसरिअं झगित्यर्थे संप्रत्यर्थे च प्रयोक्तव्यम् ।
एक्कसरिअं. झगिति सांप्रतं वा ॥ ४८५. मोरउल्ला मुधा । २. २१४. । मोरउल्ला इति मुधार्थ , प्रयोक्त.
व्यम् । मोरउल्ला. मुधा; इत्यर्थः ॥ ४८६. दरार्धाले । २. २१५. । दर इत्यव्ययमर्धार्थ इषदर्थे च प्रयो
क्तव्यम् ।
दर-विअसिअं. अर्धेनेषद्वा विकसितमित्यर्थः । ४८७. किणो प्रश्ने । २. २१६. । किणो इति प्रवे प्रयोक्तव्यम् ।
किणो धुवासि ?॥ ४८८. इ-जे-राः पादपूरणे । २. २१७. । इ जे र इत्येते पादपूरणे
प्रयोक्तव्याः। नउणा इ अच्छीई.. गोण्हइ २ कलम-गोवी अणुकूलं वोत्तुं जे. अहो. हहो. हे. हाहा. नाम. अहह. हीसि. अयि. अहाह.
अरिरिहो. इत्यादयस्तु संस्कृतसमत्वन सिद्धाः । ४८९. प्यादयः । २. २१८ । प्यादयो नियतार्थवृत्तयः प्राकते प्रयो
क्तव्याः। पि, वि. अप्यर्थे । इत्याचार्यश्रीहेमचन्द्रसूरिविरचितायां सिद्धहेमचन्द्राभिधान- स्वोपज्ञशब्दानुशासनवृत्तौ अष्टमस्याध्यायस्य
द्वितीयः पादः समाप्त:द्विषद्पुरक्षादविमोदहतोर्भवादवामस्य भवद्भुजस्य । अयं विशेषो भुवनैकवीर ! परं न यत्काममपाकरोति ।।
For Private and Personal Use Only