SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४ पश्चात्तापे-अन्वो तह तेण कया अहयं जह कस्स साहमि. ॥ ४७६. अइ संभावने । २..२०५. | संभावने अइ इति प्रयोक्तव्यम् । : अइ दिअर किं नः पेच्छसि. ।। ४७७. वणे निश्चय-विकल्पानुकम्प्ये च । २. २०६: ॥ वणे इति • निश्चयादौ संभावने च प्रयोक्तव्यम् । चणे देमि. निश्चयं ददामि विकल्पे-होइ वणे न होइ. भवति वा न भवति; • अनुकम्प्ये-दासो वणे न मुञ्चइ. दासोनुकम्प्यो न त्यज्यते; संभावने नत्थि वणे जं न देइ विहि-परिणामो. संभाव्यते एतदित्यर्थः ॥ ४७८. मणे विमर्श । २. २०७. । मंणे इति विमर्श प्रयोक्तव्यम् । मणे सूरो, किं स्वित्सुर्यः; अन्ये ' मन्ये' इत्यर्थमपीच्छन्ति । ४७९. अम्मो आश्चर्ये । २. २०७. । अम्मो इत्याश्चर्ये प्रयोक्तव्यम् । अम्मो कह पारिजइ.॥ ४८०. स्वयमोर्थे अप्पणो न वा । २. २०९ । स्वयमित्यस्यार्थे अप्पणो वा प्रयोक्तव्यम् । विसयं विअसन्ति अप्पणो कमल-सरा. पक्षे-सयं चेअ मुणसि करणिनं. ॥ ४८१. प्रत्येकमा पाडिकं पाडिएकं । २. २१०. । प्रत्येकभित्यस्यार्थे पाडिकं पाडिएकं इति च प्रयोक्तव्यं वा । पाडिक, पाडिएक. । पक्षे-पत्ते । ४८२. उअ पश्य. २. २११. । उअ इति । पश्य' इत्यस्यार्थे प्रयोक्तव्यं वा। . उअ निश्चल निष्फंदा भिसिणी-पत्तमि रेहइ बलाआ। निम्मल-मरगय-भायण-परिद्विआ सङ्ख-सुत्तिव्व । पक्षे-पुलआदयः॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy