________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४ पश्चात्तापे-अन्वो तह तेण कया अहयं जह कस्स साहमि. ॥ ४७६. अइ संभावने । २..२०५. | संभावने अइ इति प्रयोक्तव्यम् । : अइ दिअर किं नः पेच्छसि. ।। ४७७. वणे निश्चय-विकल्पानुकम्प्ये च । २. २०६: ॥ वणे इति • निश्चयादौ संभावने च प्रयोक्तव्यम् ।
चणे देमि. निश्चयं ददामि विकल्पे-होइ वणे न होइ. भवति वा न भवति; • अनुकम्प्ये-दासो वणे न मुञ्चइ. दासोनुकम्प्यो न त्यज्यते; संभावने
नत्थि वणे जं न देइ विहि-परिणामो. संभाव्यते एतदित्यर्थः ॥ ४७८. मणे विमर्श । २. २०७. । मंणे इति विमर्श प्रयोक्तव्यम् ।
मणे सूरो, किं स्वित्सुर्यः; अन्ये ' मन्ये' इत्यर्थमपीच्छन्ति । ४७९. अम्मो आश्चर्ये । २. २०७. । अम्मो इत्याश्चर्ये प्रयोक्तव्यम् ।
अम्मो कह पारिजइ.॥ ४८०. स्वयमोर्थे अप्पणो न वा । २. २०९ । स्वयमित्यस्यार्थे अप्पणो
वा प्रयोक्तव्यम् । विसयं विअसन्ति अप्पणो कमल-सरा.
पक्षे-सयं चेअ मुणसि करणिनं. ॥ ४८१. प्रत्येकमा पाडिकं पाडिएकं । २. २१०. । प्रत्येकभित्यस्यार्थे
पाडिकं पाडिएकं इति च प्रयोक्तव्यं वा ।
पाडिक, पाडिएक. । पक्षे-पत्ते । ४८२. उअ पश्य. २. २११. । उअ इति । पश्य' इत्यस्यार्थे
प्रयोक्तव्यं वा। . उअ निश्चल निष्फंदा भिसिणी-पत्तमि रेहइ बलाआ। निम्मल-मरगय-भायण-परिद्विआ सङ्ख-सुत्तिव्व । पक्षे-पुलआदयः॥
For Private and Personal Use Only