________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रे संभाषणे-रे हिअय मडह-सरिआ.
अरे रतिकलहे-अरे मए समं मा करेसु उवहासं. ॥ ४७३. हरे क्षेपे च । २. २०२. । क्षेपे संभाषणरतिकलहयोश्च हरे
इति प्रयोक्तव्यम् । .
क्षेपे-हरे णिलज्ज । संभाषणे-हरे पुरिसा. रितिकलहे-हरे बहु-वल्लहः।। ४७४. ओ सूचना-पश्चात्तापे । २. २०३. । ओ इति सूचनापश्चात्ता
पयोः प्रयोक्तव्यम् । सूचनायाम्-ओं अविणय-तत्तिल्ले. पश्चात्तापे-ओ न मए छाया इत्तिआए.
विकल्पे तु उतादेशेनैवौकारेण सिद्धम्-ओ विरएमि नहयले. ।। ४७५. अव्वो सूचनादुःख-संभाषणापराध-विस्मयानन्दादर-भय-खेद
विषाद-पश्चात्तापे । २. २०४. । अव्वो इति सूचनादिषु प्रयो
क्तव्यम् । सूचनायाम-अव्वो दुकरयारय.। दुःखे-अन्धो दलन्ति हिययं. | संभाषणे--अब्बो किमिणं किमिणं. अपराधविस्मययोः
अव्यो हरन्ति हिअयं तहवि न वेसा हवन्ति जुवईण ।
अव्वो किंपि रहस्सं मुणन्ति धुत्ता जणब्भहिआ ।। आनन्दादरभयेषु
अव्वो सुपहायमिणं अव्यो अजम्ह सप्फलं जी।
अव्वो अइअम्मि तुमे नवरं जइ सा न जूरिहिई ।। खेदे-अव्वो न जामि छेत्तं । विषादे-अब्बो नासेन्ति दिहिं पुलयं वड्वेन्ति देन्ति रणरणयं । ___एण्हि तस्सेअ गुणा तेचिअ अव्वो कह णु 'एअं ॥ . .
For Private and Personal Use Only