SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रे संभाषणे-रे हिअय मडह-सरिआ. अरे रतिकलहे-अरे मए समं मा करेसु उवहासं. ॥ ४७३. हरे क्षेपे च । २. २०२. । क्षेपे संभाषणरतिकलहयोश्च हरे इति प्रयोक्तव्यम् । . क्षेपे-हरे णिलज्ज । संभाषणे-हरे पुरिसा. रितिकलहे-हरे बहु-वल्लहः।। ४७४. ओ सूचना-पश्चात्तापे । २. २०३. । ओ इति सूचनापश्चात्ता पयोः प्रयोक्तव्यम् । सूचनायाम्-ओं अविणय-तत्तिल्ले. पश्चात्तापे-ओ न मए छाया इत्तिआए. विकल्पे तु उतादेशेनैवौकारेण सिद्धम्-ओ विरएमि नहयले. ।। ४७५. अव्वो सूचनादुःख-संभाषणापराध-विस्मयानन्दादर-भय-खेद विषाद-पश्चात्तापे । २. २०४. । अव्वो इति सूचनादिषु प्रयो क्तव्यम् । सूचनायाम-अव्वो दुकरयारय.। दुःखे-अन्धो दलन्ति हिययं. | संभाषणे--अब्बो किमिणं किमिणं. अपराधविस्मययोः अव्यो हरन्ति हिअयं तहवि न वेसा हवन्ति जुवईण । अव्वो किंपि रहस्सं मुणन्ति धुत्ता जणब्भहिआ ।। आनन्दादरभयेषु अव्वो सुपहायमिणं अव्यो अजम्ह सप्फलं जी। अव्वो अइअम्मि तुमे नवरं जइ सा न जूरिहिई ।। खेदे-अव्वो न जामि छेत्तं । विषादे-अब्बो नासेन्ति दिहिं पुलयं वड्वेन्ति देन्ति रणरणयं । ___एण्हि तस्सेअ गुणा तेचिअ अव्वो कह णु 'एअं ॥ . . For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy