SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५३६. नाम्न्यरः। ३. ४७. । ऋदन्तस्य नाम्नि संज्ञायां स्यादौ परे अर इत्यन्तादेशो भवति । पिअरा. पिअरं. पिअरे. पिअरेण. पिअरेहि. जामायरा. जामायरं. जामायरे. जामायरेण. जामयरेहिं भायरा. भायरं भायरे. भायरेण. भायरेहिं ॥ . पक्षे मुद्धाओ, मुद्धाउ, मुद्धाहिन्तो: रईओ, रईउ, रई. हिन्तो; घेणूओ घेणूउ घेणूहिन्तों इत्यादि । '६१३ शेषे अदन्तवत् ' अतिदेशात् '५०१ जस शस्त्र ङसि तो दो द्वामि दीर्घः' इति दीर्घत्वं पक्षेपि भवति. स्त्रियामित्येव ? वच्छेण, वच्छस्स, वच्छम्मि, वच्छाओ. 'टादीनाम्' इति किम् ? मुद्धा, बुद्धी, सही, घेणू, वहू. नात आत् । ३ । ३० । स्त्रियां वर्तमानादादन्तानाम्नः परेषां टा-उन्म ङि-डन्सीनामादादेशो न भवति । मालाअ, मालाइ, मालाए, कयं मुहं ठिअं आगो वा ॥ ५२० प्रत्यये डीवा । ३।३१। 'अणादिसूत्रेण ( २-४-२०) प्रत्ययनिमित्तो यो डीरुक्तः स स्त्रियां वर्तमानानाम्नो वा भवति । साहणी, कुरुचरी। पक्षे-'आत्' [२-४.१८) इत्याप् साहणा कुरुचरा ॥ अजातेः पुंसः । ३-३२ । अजातिवाचिनः पुल्लिङ्गात् स्त्रियां वर्तमानात् ङीर्वा भवति । काली, काला. सुप्पणही सुप्पणहा एईए एआए. नीली नीला इमीए इमाए. हसमाणी हसमाणा. इमीणं इमाणं. एईणं एआणं. • अजातेरिति किम् ? करिणी, अया, एलया. अप्राप्ते विभाषेयम्- तेन गोरी, कुमारी. इत्यादौ संस्कृतवभित्यमेव डीः॥ ५२१ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy