SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (९७) ५३७. आ सौ नवा । ३. ४८ । ऋदन्तस्य सौ परे आकारो बा भवति । पिआ. जामाया. भाया. कत्ता. पक्षे- पियरो. जामायरो. भायरो. कत्तारो. ॥ ५३८. राज्ञः । ३.४९ । राज्ञो नलोपेऽन्त्यस्य आत्वं वा भवति सौ परे । राया. हे राया. पक्षे- आणादेशे- रायाणो. हे राया, हे रायम् इति तु शौरसेन्याम, एवं - हे अप्पं, हे अप्प. ॥ ५३९. जसू - शस्- ङसि उसां णो. । ३.५० । राजन शब्दास्परेषामेषां णो इत्यादेशो वा भवति । जसू - रायाणो चिट्ठन्ति. पक्षे- राया. पक्षे- राया, राए. शस्- रायाणो पेच्छ. ङसि - राइणो, रण्णो आगओ. पक्षे - रायाओ, रायाउ, रायाहि, रायाहिंता, राया. कस्— राइणो, रण्णो वर्ण पक्षे- रायस्स ॥ - ५४०. टो णा । ३. ५१ । राजनशब्दात्परस्य टा इत्यस्य णा इत्यादेशो वा भवति । राइणा, रण्णा. पक्षे- रायेण कथं ॥ - ५४१. इर्जस्य णो णा - ङौ । ३. ५२ । राजनशब्दसंबन्धिनो कारस्य स्थाने णोणाङिषु परेषु इकारो वा भवति । राहणो चिट्ठन्ति, पेच्छ, आगओ, धणं वा. राहणा कयं. राइम्मि, पक्षे- राचाणो, रण्णो. रायणा, राएण. रायम्मि ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy