________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(९७)
५३७. आ सौ नवा । ३. ४८ । ऋदन्तस्य सौ परे आकारो बा
भवति ।
पिआ. जामाया. भाया. कत्ता.
पक्षे- पियरो. जामायरो. भायरो. कत्तारो. ॥
५३८. राज्ञः । ३.४९ । राज्ञो नलोपेऽन्त्यस्य आत्वं वा भवति सौ परे ।
राया. हे राया.
पक्षे- आणादेशे- रायाणो. हे राया, हे रायम् इति तु शौरसेन्याम, एवं - हे अप्पं, हे अप्प. ॥
५३९. जसू - शस्- ङसि उसां णो. । ३.५० । राजन शब्दास्परेषामेषां णो इत्यादेशो वा भवति ।
जसू - रायाणो चिट्ठन्ति.
पक्षे- राया.
पक्षे- राया, राए.
शस्- रायाणो पेच्छ. ङसि - राइणो, रण्णो आगओ.
पक्षे - रायाओ, रायाउ, रायाहि, रायाहिंता, राया.
कस्— राइणो, रण्णो वर्ण पक्षे- रायस्स ॥
-
५४०. टो णा । ३. ५१ । राजनशब्दात्परस्य टा इत्यस्य णा
इत्यादेशो वा भवति ।
राइणा, रण्णा. पक्षे- रायेण कथं ॥
-
५४१. इर्जस्य णो णा - ङौ । ३. ५२ । राजनशब्दसंबन्धिनो कारस्य स्थाने णोणाङिषु परेषु इकारो वा भवति ।
राहणो चिट्ठन्ति, पेच्छ, आगओ, धणं वा. राहणा कयं. राइम्मि,
पक्षे- राचाणो, रण्णो. रायणा, राएण. रायम्मि ॥
For Private and Personal Use Only