________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४२. इणममामा । ३.५३ । राजन् शब्दसंबन्धिनो जकारस्य
अमाम्भ्यां सहितस्य स्थाने इणम् इत्यादेशो वा भवति । राइणं पेच्छ राइणं धणम्.
पक्षे- रायं. राईणं॥ ५४३. ईद्भिस्भ्यसाम्सुपि । ३. ५४ । राजन् शब्दसंबन्धिनो
जकारस्य भिसादिषु परतो वा ईकारो भवति । भिस्-- राईहि. भ्यस्-- राई हि, राईहिन्तो, राईसुन्तो.
आम्-- राईणं. सुप्-- राईसु.।
पक्षे-रायाणेहि. इत्यादि ॥ ५४४. आजस्य टा- इसि- उस्सु सणाणोष्यण् । ३.५५ ।
राजन् शब्दसंबन्धिन आज इत्यवयवस्य टा- ङसि- रुस्सु णा- णो इत्यादेशापन्नेषु परेषु अण् वा भवति । रण्णा, राइणा कयं. रणो, राइणो, आगओ, धणं वा. 'टा- असि- रुस्' इति किम् ? रायाणो चिट्ठन्ति, पेच्छ
बा. 'सणाणोषु' इति किम् ? राएण. रायाओ. रायस्स.॥ ५४५. पुंस्यन आणो राजवछ । ३. ५६ । पुंल्लिगे वर्तमानस्या
अन्तस्य स्थाने आण इत्यादेशो वा भवति, पक्षे- यथादर्शनं राजवत् कार्य भवति, आणादेशे च- ४९१ अतः सेडौं।' इत्यादयः प्रवर्तन्ते, पक्षे तु- '५३७. राज्ञः' '५३८. जस्-- शस्-- सि-स्सा णो' '५४०. टोणा' "५४१. इणममामा' इति प्रवर्तन्ते ।। अप्पाणो. अप्पाणा. अप्पाणाओ. अप्पाणासन्तो अप्पाणं: अप्पाणे. आप्पाणस्स, अप्पाणाण. अप्पाणेण अप्पाणेडि अप्पाणम्मि. अप्पाणेस
अप्पाण-मयं.
For Private and Personal Use Only