SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ,, रलोपे- कर्षकः; कासओ. । वर्षाः; वासा. । वर्षः; वासो. । ,, वलोपे- विष्वाणः; वीसाणो. । विष्वक्; वीसु. । ,, पलोपे- निष्पिक्तः, नीसित्तो । सस्य यलोपे- सस्यम् ; सासं. । कस्यचित् ; कासइ. । ,, रलोपे- उस्रः; उसो. । विस्रम्भः; वीसम्भो. । ,, वलोपे- विकस्वरः; वीकासरो. । निस्वः नीसो. ,, सलोपे- निस्सह; . नीसहो.।। ३६३. न दीर्घानुस्वारात्' इति प्रतिषेधात्सर्वत्र. ३६०. अनादौ शेषादेशयोर्द्वित्वम् ' इति द्वित्वाभावः ॥ [अ.] ४४. अतः समृद्धयादौ वा । १. ४४. । समृद्धि इत्येवमादिषु शब्देषु __आदेरकारस्य दीर्घो वा भवति । सामिद्धी, समिद्धी. समृद्धि; | माणंसी, मणंसी.. मनस्विन् ; पासिद्धी, पसिद्धी. प्रसिद्धि; | माणसिणी, मणंसिणी. मनस्विनी; पायडं, , पयड. प्रकट; आहिआई, अहिआई. अभियाति; पाडिवआ, पडिवआ. प्रतिपद्; । पारोहो, परोहो. प्ररोह; पासुत्तो, पसुत्तो. प्रसुप्तः । पावासू, पवासू. प्रवासिन् ; पाडिसिद्धी, पडिसिद्धि. प्रतिसिद्धि; पाडिप्फद्धी, पडिप्फद्धी.प्रतिस्पर्छिन् ; सारिच्छो, सरिच्छो. सदृक्षः | आकृतिगणोऽयम् , तेन-अस्पर्शः; आफंसो. | प्रवचनम् ; पावयणं. परकीयम् ; पारकेरं, | चतुरन्तम् ; चाऊरन्तं. पारकं. | इत्याद्यपि भवति ॥ ४५. दक्षिणे हे । १. ४५. । दक्षिणशब्दे आदेरतो हे परे दीर्घा भवति। दाहिणो । 'हे' इति किम् ? दक्खिणो. ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy