________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ईसि.
ईषत् वेतस;
४६. इः स्वमादौ । १.४६.। 'स्वप्न' इत्येवमादिषु आदेरस्य इत्वं भवति । सिविणो, सिमिणो,
मुइङ्गो. मृदङ्ग [आर्षे उकारोपि]सुमिणो. स्वप्न; | किषिणो. कृपण;
उत्तिमो. उत्तम वेडिसो.
मिरिअं. मरिच; विलिअं. व्यलीक; दिण्णं, [बहुलाधिकाराण्णविअणं. व्यजन; | त्वाभावे न भवति दत्तं. देवदत्तं.]
दत्त; ___ इत्यादि । ४७. पकाङ्गार-ललाटे वा । १. ४७ः । एष्वादेरत इत्वं वा भवति ।
पिकं, पकं. | इङ्गालो, अङ्गारो. | मिडालं, गडालं. ॥ ४८. मध्यम-कतमे द्वितीयस्य । १. ४८. । मध्यमशब्दे कतमे शब्दे च द्वितीयस्यातः इत्वं भवति ।
मज्झिमो. ४९. सप्तपणे वा । १. ४९. । सप्तपर्णे द्वितीयस्यात्त इत्वं वा भवति । ... छत्तिवण्णो,
छत्तवण्णो. ॥ ५०. मयध्यइर्वा । १. ५०. । मयट्प्रत्यये आदेरतः स्थाने 'अइ' इत्यो देशो भवति वा।
विषमयः; विसमइओ, विसमओ. ॥ ५१. ईहरे वा । १. ५१. । हरशद्धे आदेरत इयं भवति ।
हीरो, हरो. ॥ ५२. ध्वनि-विष्वचोरुः । १. ५२. । अनयोसदेरस्य उत्वं भवति ।
झुणी. वीमुं.। कथं मुणओ. ? ' शुनक' इति प्रकृत्यन्तरस्थ; ' श्वन्' शब्दस्य तु सा, साणो. इति प्रयोगौ भवतः ॥
__ कइमो.
For Private and Personal Use Only