SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४ ५३. वेन्द्र- खण्डिते णा वा । १.५३. । अनयोरादेरस्य णकारेण स हितस्य उत्वं वा भवति बुन्द्रं, चन्द्रं. खुडिओ, खण्डिओ. ॥ ५४. गवये वः । १.५४ । गवयशब्दे वकाराकारस्य त्वं भवति । गडओ. गउआ ॥ ५५. प्रथमे प-थोर्वा । १. ५५. । प्रथमशब्दे पकारथकारयेोरकारस्य युगपत् क्रमेण च उकारो वा भवति । पुढमं, पुडुमं, पडुमं, पढमं ॥ ५६. ज्ञो णत्वेऽभिज्ञादौ । १. ५६. । ' अभिज्ञ' एवंप्रकारेषु ज्ञस्य त्वे कृते ज्ञस्यैव अत उत्वं भवति । अहिण्णू. सव्वण्णू. ( सव्वज्जा . ) । ' णत्वे' इति किम् ? अहिज्जो ' अभिज्ञादौ ' इति किम् ? प्राज्ञः; येषां ज्ञस्य णत्वे उत्वं दृश्यते, ते अभिज्ञादयः ॥ पण्णो । ५७. एच्छ्यादौ । १. ५७. । शय्यादिषु आदेरस्य एत्वं भवति । सेजा. सुन्दरं. गेन्दुअं. वेल्ली, उकेरो, १. Acharya Shri Kailassagarsuri Gyanmandir शय्या; सौन्दर्य; कन्दुक; ५८. वल्ल्युत्कर - पर्यन्ताश्रयै वा । १. ५८ । एषु आदेरस्य एत्वं वा * भवति । वल्ली. उक्करो. कयण्णू. 'चण्ड' कचित् ; चुडं, चण्डं । पेरन्तो, अच्छेरं, आगमण्णू. । एत्थ. अत्र; [आ] पुरेकम्मं ॥ पज्जन्तो. अच्छरिअं, अच्छअरं, अच्छारजं, अच्छरीअं. ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy