________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४
५३. वेन्द्र- खण्डिते णा वा । १.५३. । अनयोरादेरस्य णकारेण स
हितस्य उत्वं वा भवति
बुन्द्रं, चन्द्रं.
खुडिओ,
खण्डिओ. ॥
५४. गवये वः । १.५४ । गवयशब्दे वकाराकारस्य त्वं भवति ।
गडओ.
गउआ ॥
५५. प्रथमे प-थोर्वा । १. ५५. । प्रथमशब्दे पकारथकारयेोरकारस्य युगपत् क्रमेण च उकारो वा भवति । पुढमं,
पुडुमं,
पडुमं,
पढमं ॥
५६. ज्ञो णत्वेऽभिज्ञादौ । १. ५६. । ' अभिज्ञ' एवंप्रकारेषु ज्ञस्य
त्वे कृते ज्ञस्यैव अत उत्वं भवति ।
अहिण्णू.
सव्वण्णू.
( सव्वज्जा . ) ।
' णत्वे' इति किम् ? अहिज्जो ' अभिज्ञादौ ' इति किम् ? प्राज्ञः; येषां ज्ञस्य णत्वे उत्वं दृश्यते, ते अभिज्ञादयः ॥
पण्णो ।
५७. एच्छ्यादौ । १. ५७. । शय्यादिषु आदेरस्य एत्वं भवति ।
सेजा.
सुन्दरं.
गेन्दुअं.
वेल्ली,
उकेरो,
१.
Acharya Shri Kailassagarsuri Gyanmandir
शय्या;
सौन्दर्य;
कन्दुक;
५८. वल्ल्युत्कर - पर्यन्ताश्रयै वा । १. ५८ । एषु आदेरस्य एत्वं वा
*
भवति ।
वल्ली.
उक्करो.
कयण्णू.
'चण्ड' कचित् ; चुडं, चण्डं ।
पेरन्तो,
अच्छेरं,
आगमण्णू. ।
एत्थ.
अत्र;
[आ] पुरेकम्मं ॥
पज्जन्तो.
अच्छरिअं,
अच्छअरं, अच्छारजं, अच्छरीअं. ॥
For Private and Personal Use Only