SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५ ५९. ब्रह्मचर्य चः। १. ५९. । ब्रह्मचर्यशब्दे चस्य अत एत्वं भवति। बम्हचेरं. ॥ ६०. तोऽन्तरि । १.६०. । अन्तर् शब्दे तस्य अत एत्वं भवति । अन्तः पुरम ; अन्ते उरं. | अन्तश्चारी; अन्तेआरी. । कचिन्न भवति-अन्तग्गयं. अन्तो-वीसम्भ-निवेसिआणं. ॥ ६१. ओत्पझे। १. ६१. । पद्मशब्दे आदेरत ओत्वं भवति । पोम्म । '३८३. पद्म-छद्म' इति विश्लेषे न भवति-पउमं. ॥ ६२. नमस्कार-परस्परे द्वितीयस्य । १. ६२.। अनयोद्वितीयस्य अत ओत्वं भवति । नमोकारो. परोप्परं. ॥ ६३. वापौ । १. ६३. । अर्पयतो धातौ आदेरस्य ओवं वा भवति । ओप्पेइ, अप्पेइ. | ओप्पिअं, अप्पिअं. ॥ ६४. स्वपावुच्च । १. ६४. । स्वपितौ धातौ आदेरस्य ओत् उत् च भवति । सोवइ... सुवइ. ॥ ६५. नात्पुनर्यादाईवा । १. ६५. । नत्रः परे पुनःशब्दे आदेरस्य 'आ' 'आइ' इत्यादेशौ वा भवतः । न उगा. न उणाइ। पक्षे-न उण. न उणो.। केवलस्यापि दृश्यते पुणाइ.॥ ६६. वालाव्वरण्ये लुक् । १. ६६. । अलावू-अरण्यशब्दयोरादेरस्य लुगवा भवति । लाउं, अलाउं. । लाऊ, अलाऊ. । रणं, अरण्णं. । 'अतः' इत्येव ? आरण्ण-कुअरोव्व वेल्लन्तो ॥ [आ] ६७. वाव्ययोत्खातादावदातः । १. ६७. । अव्ययेषु उत्खातादिषु च For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy