________________
Shri Mahavir Jain Aradhana Kendra
१६
शब्देषु आदेराकारस्य अद् वा भवति.
अव्यय -जह, जहा.
तह, तहा.
उत्खातादि- उक्खयं,
चमरो,
कलओ,
ठविओ,
परिटूविओ,
संठविओ,
पचयं,
तलवेण्टं,
तलवोण्टं,
हलिओ,
नराओ,
www.kobatirth.org
वलया,
कुमको,
खरं,
इत्यादि ।
अहव,
व, वा.
उक्खायं.
चामरो.
कालओ.
ठाविओ.
परिताविओ.
संठाविओ.
पाययं.
तालवेण्ट,
तालवोटं.
हालिओ.
नाराओ.
वलाया.
कुमारो.
खाइरं.
Acharya Shri Kailassagarsuri Gyanmandir
अहवा.
ह, हा.
For Private and Personal Use Only
उत्खात;
चामर;
कालक;
स्थापित;
[ परि - ]”
[ सं - ] "
प्राकृत;
तालवृन्त;
हालिक;
नाराच;
बलाका;
कुमार;
खादिर;
इत्यादि ।
केचिद् ब्राह्मणपूर्वायोरपीच्छन्ति बम्हणो, बाम्हणो. पूव्त्रहो, पूत्राहो.। दवग्गी, दावग्गी. चडू, चाडू. इति शब्दभेदात्सिद्धम् ॥ ६८. घर्वा । १. ६८ । घनिमित्तो यो वृद्धिरूप आकारः, तं
स्यादिभूतस्य अद् वा भवति ।
पवहो, पवाहो.
पहरो, पहारो.
पयरो, पधारो. [ प्रकारः, प्रचारो वा; ]
पत्थवो,
पत्थावो.