SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्वचिन्न भवात- रागः; राओ.. ॥ ६९. महाराष्ट्रे । १. ६९. । महाराष्ट्रशब्दे आदेराकारस्य अद् भवति । मरहटूं, . मरहट्टो. (३९०.) ।। ७०. मांसादिष्वनुस्वारे । १. ७०. । मांसप्रकारेषु अनुस्वारे सति आ. देरातः अद् भवति । मंसं. मांस; सिओ.. वांशिक; पंसू. पांसू पंडव... पाण्डव; पंसणो. पांसन; संसिद्धिओ सांसिद्धिक; कंसं..' कांस्य; संजत्तिओ. सांयात्रिक; कंसिओ. कांसिक; इत्यादि। ' अनुस्वारे' इति किम् ? मासं. . पासू. ॥ ७१. श्यामाके मः । १.७१.। श्यामाके मस्य आलः अद्भवति । ___ सामओ.॥ ७२. इ. सदादी का । १.७२: । सदादिषु शब्वेषु अतः इत्वं वा भवति। सइ, सया. | निसि-अरो, निसा-अरो. | कुप्पिसो, कुप्पासो.॥ ७३. आचार्य चोऽच्च । १.७३. । आचार्यशब्दे चस्य आत इत्वं अत्वं च भवति । आइरिओ; आयरिओ. ॥ ७४. ईः स्त्यान-खल्वाटे । १.७४ । स्त्यानखल्वाटयोरादेरात ईर्भवति । ठीणं, थीणं, थिणं. | खल्लीडो.। ' संखायम्' इति तु · ६८६. समः स्त्यः खा' इति खादेशे सिद्धम् ॥ ७५. उः सास्ना-स्तावके । १.७५. । अनयोरादेरात उत्वं भवति । युवओ. ॥ ७६. ऊद्वासरे । १. ७६. । आसारशब्दे आदेरांत ऊद् वा भवति । ऊसारो, .आमारो॥ सुण्हा. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy