________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्वचिन्न भवात- रागः; राओ.. ॥ ६९. महाराष्ट्रे । १. ६९. । महाराष्ट्रशब्दे आदेराकारस्य अद् भवति ।
मरहटूं, . मरहट्टो. (३९०.) ।। ७०. मांसादिष्वनुस्वारे । १. ७०. । मांसप्रकारेषु अनुस्वारे सति आ. देरातः अद् भवति । मंसं. मांस; सिओ.. वांशिक; पंसू. पांसू पंडव... पाण्डव; पंसणो. पांसन; संसिद्धिओ सांसिद्धिक; कंसं..' कांस्य; संजत्तिओ. सांयात्रिक; कंसिओ. कांसिक;
इत्यादि। ' अनुस्वारे' इति किम् ? मासं. . पासू. ॥ ७१. श्यामाके मः । १.७१.। श्यामाके मस्य आलः अद्भवति । ___ सामओ.॥ ७२. इ. सदादी का । १.७२: । सदादिषु शब्वेषु अतः इत्वं वा भवति।
सइ, सया. | निसि-अरो, निसा-अरो. | कुप्पिसो, कुप्पासो.॥ ७३. आचार्य चोऽच्च । १.७३. । आचार्यशब्दे चस्य आत इत्वं अत्वं
च भवति । आइरिओ; आयरिओ. ॥ ७४. ईः स्त्यान-खल्वाटे । १.७४ । स्त्यानखल्वाटयोरादेरात ईर्भवति ।
ठीणं, थीणं, थिणं. | खल्लीडो.। ' संखायम्' इति तु · ६८६. समः स्त्यः खा' इति खादेशे सिद्धम् ॥ ७५. उः सास्ना-स्तावके । १.७५. । अनयोरादेरात उत्वं भवति ।
युवओ. ॥ ७६. ऊद्वासरे । १. ७६. । आसारशब्दे आदेरांत ऊद् वा भवति । ऊसारो,
.आमारो॥
सुण्हा.
For Private and Personal Use Only