SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११ [ स्वरविधिः ] ४०. त्यदाद्यव्ययात्तत्स्वरस्य लुक् । १.४०. । त्यदादेरव्ययाश्च परस्य तयोरेव त्यदाद्यव्ययोरादेः स्वरस्य बहुलं लुग् भवति । अम्हेत्य, अम्हे एत्थ. जइ इमा. जइ अहं ॥ ४१. पदादव । १.४१ । पदात्परस्य अपेरव्ययस्यादेर्लुग् वा भवति । तंपि, तमवि. केणवि, किंपि किमवि. कपि, " ४२. इते: स्वरात्तश्च द्विः । १. ४२ । पदात्परस्य इतेरादेर्लुग् भवति, स्वरात्परा तकारो द्विर्भवति । किंति. दिति. "" जइमा, जइहं, 1 "" www.kobatirth.org झत्ति. पिओत्ति पुरिसोत्ति. जंति. न जुत्तंति. इअ विझ-गुहा - निलयाए. ॥ ' पदाद्' इत्येव ? ४३. लुप्त-य-र-व-श-ष-सां श-ष-सां दीर्घः । १. ४३. । प्राकृतलक्षणवशालुप्ता याद्या उपर्यधो वा येषां शकार- षकार - सकारा - णाम्, तेषामादेः : स्वरस्य दीर्घो भवति । शस्य यलोपे - पश्यति; पासइ. रलोपे - विश्राम्यति; विश्रामः; वलेोपे - अश्व:; आसो. स्वरात्-तहत्ति. Acharya Shri Kailassagarsuri Gyanmandir कश्यपः; कासवो. वीसमइ. | मिश्रम् ; वीसामो. संस्पर्श:; केणावि. कमवि. ॥ For Private and Personal Use Only आवश्यकम् ; आवासयं । विश्वसिति; वीससइ. बीसासो । शलोपे - दुश्शासन:; दुसासणो । मनश्शिला; मणासिला । "" पस्य यलोपे - शिष्यः; सीसो. । पुष्यः; पूसो. । मनुष्यः; मणूसो. । मीसं. संफासो. । विश्वासः;
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy