________________
Shri Mahavir Jain Aradhana Kendra
११
[ स्वरविधिः ]
४०. त्यदाद्यव्ययात्तत्स्वरस्य लुक् । १.४०. । त्यदादेरव्ययाश्च परस्य तयोरेव त्यदाद्यव्ययोरादेः स्वरस्य बहुलं लुग् भवति ।
अम्हेत्य,
अम्हे एत्थ.
जइ इमा.
जइ अहं ॥
४१. पदादव । १.४१ । पदात्परस्य अपेरव्ययस्यादेर्लुग् वा भवति । तंपि, तमवि.
केणवि,
किंपि किमवि.
कपि,
"
४२. इते: स्वरात्तश्च द्विः । १. ४२ । पदात्परस्य इतेरादेर्लुग् भवति,
स्वरात्परा तकारो द्विर्भवति ।
किंति. दिति.
""
जइमा,
जइहं,
1
""
www.kobatirth.org
झत्ति. पिओत्ति पुरिसोत्ति.
जंति. न जुत्तंति.
इअ विझ-गुहा - निलयाए. ॥
' पदाद्' इत्येव ? ४३. लुप्त-य-र-व-श-ष-सां श-ष-सां दीर्घः । १. ४३. । प्राकृतलक्षणवशालुप्ता याद्या उपर्यधो वा येषां शकार- षकार - सकारा - णाम्, तेषामादेः : स्वरस्य दीर्घो भवति ।
शस्य यलोपे - पश्यति;
पासइ.
रलोपे - विश्राम्यति; विश्रामः;
वलेोपे - अश्व:; आसो.
स्वरात्-तहत्ति.
Acharya Shri Kailassagarsuri Gyanmandir
कश्यपः;
कासवो.
वीसमइ. | मिश्रम् ; वीसामो. संस्पर्श:;
केणावि.
कमवि. ॥
For Private and Personal Use Only
आवश्यकम् ;
आवासयं ।
विश्वसिति;
वीससइ.
बीसासो ।
शलोपे - दुश्शासन:; दुसासणो । मनश्शिला; मणासिला ।
""
पस्य यलोपे - शिष्यः; सीसो. । पुष्यः; पूसो. । मनुष्यः; मणूसो. ।
मीसं.
संफासो. ।
विश्वासः;