________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विही.
अच्छी, अच्छि. पण्हा, पण्हो.
रस्सी. चोरिआ, चोरिअं.।
गंठी. इत्यञ्जल्यादयः। गड्डा, गड्डो. इति तु संस्कृतवदेव सिद्धम् ।
'इमा' इति तन्त्रेण ‘त्वादेशस्य' 'डिमा' इत्यस्य, ‘पृथ्वादीनश्च संग्रहः । त्वादेशस्य स्त्रीत्वमेवेच्छन्त्येके ।। ३६. बाहोरात् । १. ३६. । बाहुशब्दस्य स्त्रियामाकारोन्तादेशो भवति।
बाहाए जेण धरिओ एक्काए ।
'स्त्रियाम्' इत्येव ? वामेअरो बाहू ॥ ३७. अतो डो विसर्गस्य । १. ३७. । संस्कृतलक्षणोत्पन्नस्यातः परस्य विसर्गस्य स्थाने डो इत्यादेशो भवति ।
सर्वतः ; सव्वओ. । एवं सिद्धावस्थापेक्षया-भवतः; भवओ. पुरतः; पुरओ.
भवन्तः ; भवन्तो. अग्रतः ; अग्गओ.
सन्तः; सन्तो. मार्गतः ; मग्गओ.।
कुतः ; कुदो.॥ ३८. निष्पती ओत्परी माल्यस्थो । १. ३८. । निर् प्रति इत्येतौ
माल्यशब्दे स्थाधातौ च परे यथासंख्यं 'ओत् परि' इत्येवंरूपौ भवतः ; [अभेदनिर्देशः सर्वादेशार्थः ]
ओमालं, निम्मलं, [ओमालयं वहइ ]. परिट्टा, पइट्टा. परिटुिअं, पइदिअं. ॥
-
P
३९. आदेः । १. ३९. । 'आय' इत्यधिकारः १७७. कगचज.'
इत्यापिमूत्रात् प्रागविशेषे वेदितव्यः ।।
For Private and Personal Use Only