SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विही. अच्छी, अच्छि. पण्हा, पण्हो. रस्सी. चोरिआ, चोरिअं.। गंठी. इत्यञ्जल्यादयः। गड्डा, गड्डो. इति तु संस्कृतवदेव सिद्धम् । 'इमा' इति तन्त्रेण ‘त्वादेशस्य' 'डिमा' इत्यस्य, ‘पृथ्वादीनश्च संग्रहः । त्वादेशस्य स्त्रीत्वमेवेच्छन्त्येके ।। ३६. बाहोरात् । १. ३६. । बाहुशब्दस्य स्त्रियामाकारोन्तादेशो भवति। बाहाए जेण धरिओ एक्काए । 'स्त्रियाम्' इत्येव ? वामेअरो बाहू ॥ ३७. अतो डो विसर्गस्य । १. ३७. । संस्कृतलक्षणोत्पन्नस्यातः परस्य विसर्गस्य स्थाने डो इत्यादेशो भवति । सर्वतः ; सव्वओ. । एवं सिद्धावस्थापेक्षया-भवतः; भवओ. पुरतः; पुरओ. भवन्तः ; भवन्तो. अग्रतः ; अग्गओ. सन्तः; सन्तो. मार्गतः ; मग्गओ.। कुतः ; कुदो.॥ ३८. निष्पती ओत्परी माल्यस्थो । १. ३८. । निर् प्रति इत्येतौ माल्यशब्दे स्थाधातौ च परे यथासंख्यं 'ओत् परि' इत्येवंरूपौ भवतः ; [अभेदनिर्देशः सर्वादेशार्थः ] ओमालं, निम्मलं, [ओमालयं वहइ ]. परिट्टा, पइट्टा. परिटुिअं, पइदिअं. ॥ - P ३९. आदेः । १. ३९. । 'आय' इत्यधिकारः १७७. कगचज.' इत्यापिमूत्रात् प्रागविशेषे वेदितव्यः ।। For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy