SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२२) आसि सो तुम अहं वा. जे आसि, ये आसन् इत्यर्थः. एवं अहेसि ॥ ६५४. जात्सप्तम्या इर्वा । ३. १६५ । सप्तम्यादेशात् ज्जात्पर इर्वा प्रयोक्तव्यः। भवेत्: होज्जइ, होज ॥ ६५५. भविष्यति हिरादिः । ३. १६६ । भविष्यदर्थे विहिते प्रत्यये परे तस्यैवादिहिः प्रयोक्तव्यः। होहिइ, भविष्यति, भविता वा इत्यर्थः. एवं होहिन्ति. हो हिसि. होहित्या. हसिहिइ. काहिह ।। ६' ६. मि मो मु मे स्सा हा नवा । ३ १६७ । भविष्यत्यर्थे मिमोमुमषु तृतीयत्रिकादेशेषु परेषु तेषामेवादी स्सा हा इत्येतो वा प्रयोक्तव्यो. हेरपवादौ. पक्षे हिरपि । होस्सामि,होहामि. होम्सामो, होहामो. होस्सामु. होहामु. होस्साम, होहाम. पक्षे-होहिमि. होहिमो. होहिमु. होहिम. क्वचित्तु हा न भवति-हसिस्सामो. हसिहिमो ।। ६५७. मोमुमानां हिम्सा हित्था । ३. १६८ । धातोः परौ भ विष्यति काले मोमुमानां स्थाने हिस्सा हित्था इत्येतो वा प्रयोक्तव्यो। होहिस्सा. होहित्था. हसिहिस्सा. इसिहित्था. पक्षे- होहिमो. होस्सामो. होहामोइत्यादि । ६५८. मेः स्सं । ३. १६९ । धातोः परो भविष्यति काले ध्यादे शस्य स्थाने स्सं वा प्रयोक्तव्यः । होस्सं. हसिस्सं. कित्तइस्सं. पक्षे- होहिमि, होस्सामि, होहामि. कित्तइहिमि. ६५९. कृ दो हं । ३. १७० । करोतेर्ददातेश्च परो भविष्यति विहि For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy