________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२१) ६४९. ईअ इज्जो क्यस्य । ३. १६० । चिजिमभृतीनां भाषकम.
विधि वक्ष्यामः येषां तु न वक्ष्यते तेषां संस्कृतातिदेशात्माप्तस्य क्यस्य स्थाने ईअ इज्ज इत्यादेशौ भवतः। हसीअइ. हसिज्जइ. इसीअन्तो. इसिजन्तो. हसीनमाणो. इसिज्जमाणो. पढीअइ. पढिजाइ. होईअइ. होइज्जइ. बहुलाधिकारात् क्वचित् क्योऽपि विकल्पेन भवति-मए नवेज्ज. मए नविज्जेज. तेण लहेज. तेण कहिजेज. तेण अमेज.
तेण अच्छिज्जेज. तेण अच्छीइ.॥ ६५०. शिवचे सडछ । ३. १६१ । शेर्वचेश्च परस्य क्यस्य
स्थाने यथासंख्यं डीस कुछ इत्यादेशौ भवतः इअइज्जापवादः ।
दीसइ. वुच्चइ ।। ६५१. सी ही ही भूतार्थस्य । ३. १६२ । भृतेऽर्थे विरितोs.
यतन्यादिः प्रत्ययो भूतायः, तस्य स्थाने सी ही ही इत्यादेशा भवन्ति, उत्तरत्र व्यन्जनादीअविधानात् स्वरान्तादेवार्य विधिः। कासी. काही. काहीअ. अकार्षीद, अकरोत, चकार घेत्यर्थः एवं ठासी. ठाही. ठाही. आर्षे- देविन्दो इणमब्बवी इत्यादौ सिद्धावस्थाश्रयणात् अस्त
न्याः प्रयोगः॥ ६५२. व्यसनादीः । ३. १६३ । व्यअनान्ताडातोः परस्य भूता
थस्यायतन्यादिप्रत्ययस्य ईअ इत्यादेशो भवति । हुवीअ. अभूत, अभवत, बभूवेत्यर्थः. एवं अच्छीअ.आसिष्ट,
आस्त, आसांचक्रे वा. गेण्हीअ. अग्रहोत,अगृह्णात्,जग्राह वा। ६५३. तेनास्तेरास्यहेसी । ३. १६४। अस्तेर्धातोस्तेन भूतार्थेन
प्रत्ययेन सह आसि अहेसि इत्यादेशी भवतः ।
For Private and Personal Use Only