________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२०) अत इत्येव होमि॥ ६४४. इन्च मो मु मे वा । ३. १५५ । अकारान्ताहातोः परेषु
मोमुमेषु अत इत्वं चकाराद् आत्वं च वा भवतः ।। भणिमो, भणामो. भणिमु, भणामु. भणिम, भणाम. पक्षे-भणमो. भणमु. भणम. '६४७ वर्तमाना पश्चमी श. तृषु वा' इत्येत्वे तु भणेमो. भणेमु. भणेम. अत इत्येव ठामो.
होमो ॥ ६४५. क्ते । ३. १५६ । ते परतोऽत इचं भवति ।
हसिअं. पढिअं. नवि. हासि. पातिअं. गयं नपमि
त्यादि तु सिद्धावस्थापेक्षणात्.अत इत्येव झायं. लुअं हुअं॥ ६४६. एच्च क्त्वा तुम् तव्यभविष्यत्सु । ३. १५७। क्त्वा
तुम् तव्येषु भविष्यत्कालविहिते च प्रत्यये परतोऽत एकारश्वकारादिकारश्च भवति । क्त्वा- हसेऊण. हसिऊण. तुम्- हसे. हसि. तव्य- हसेअव्वं. हसिअव्वं. भविष्यत्- हसेहिए.
हसिहिइ. अत इत्येव काऊण ॥ ६४७. वर्तमाना पश्चमी शतृषु वा । ३. १५८ । वर्तमानापश्च
मीशनृषु परत अकारस्य स्थाने एकारो वा भवति । वर्तमाना- हसेइ, इसइ. हसेम, हसिम हसेस, हसिम.
पञ्चमी. हसेउ, हसउ. मुणेउ, सुणउ. . शत- हसेन्तो, हसन्तो. क्वचिन भवति जयइ. क्वचिदा
त्वमपि मुणाउ.॥ ६४८. ज्जा उजे । ३. १५९ । ज्जा ज इत्यादेशयोः परयोरकार
स्य एकारो भवति । इसेज्जा. हसेन. अत इत्येव-होज्जा. होज. ॥
For Private and Personal Use Only