SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra (११९) रात् क्वचिदेनास्ति जाणावे. क्वचिद् आवे नास्ति पाए. भावे ॥ www.kobatirth.org ६३९. गुर्वादेरविव । ३. १५० । गुषदेणै: स्थाने अवि इत्यादेशो वा भवति । शोषितम्-सोसविअं, सोसिअं तोषितम्-तोस विअं, तोसिअं ॥ ६४०, भ्रमेराडो वा । ३. १५१ । भ्रमेः परस्य णैराड आदेशो वा भवति । " भमाडइ. भमाडे, पक्षे- भामेइ. भमावइ भ्रमावे || ६४१. लगावी क्त-भाव कर्मसु । ३. १५२ | णेः स्थाने लुक आवी इत्यादेशौ भवतः के भावकर्मविहिते च प्रत्यये परतः । कारिअं कराविअं. हासिअं. हसाविअं खामिअं. खमाविअं. भावकर्मणोः - कारी अइ. करावीअइ. कारिज्जर कराविज्जइ. हासीभइ हसावीअइ. हासिज्जा. हसाविज्जइ ॥ ६४९. अदेल्लुक्यादेरत आः । ३. १५३ । णेरदेल्लोपेषु कृतेषु आदेरकारस्य आ भवति । Acharya Shri Kailassagarsuri Gyanmandir • अति- पाडइ. मारइ. एति - कारेइ खामेइ. लुकि - कारिअं खामिअ. कारीअइ. खामीअइ. कारिज्जइ. खामिज्जइ. अदेल्लुकीति किम् ? करावि. करावीअइ. कराविज्जइ. आदेरिति किम् ? संगामेइ. इह व्यवहितस्य मा भूत् कारिअं इहान्त्यस्य मा भूत्, अत इति किम् ? दूसे. केचित्तु आवेआव्यादेशयोरप्यादेरत आत्वमिच्छन्तिकारावे. हासाविओ जणो सामलीए ॥ " ६४३. मौ वा । ३. १५४ | अ आ इति वर्तते. अदन्ताडातोम परे अव आलं वा भवति । हसामि, हमि जाणामि, जाणमि. लिहामि, कि.मि. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy