________________
Shri Mahavir Jain Aradhana Kendra
(११९)
रात् क्वचिदेनास्ति जाणावे. क्वचिद् आवे नास्ति
पाए. भावे ॥
www.kobatirth.org
६३९. गुर्वादेरविव । ३. १५० । गुषदेणै: स्थाने अवि इत्यादेशो वा भवति ।
शोषितम्-सोसविअं, सोसिअं तोषितम्-तोस विअं, तोसिअं ॥ ६४०, भ्रमेराडो वा । ३. १५१ । भ्रमेः परस्य णैराड आदेशो वा भवति ।
"
भमाडइ. भमाडे, पक्षे- भामेइ. भमावइ भ्रमावे || ६४१. लगावी क्त-भाव कर्मसु । ३. १५२ | णेः स्थाने लुक आवी इत्यादेशौ भवतः के भावकर्मविहिते च प्रत्यये परतः । कारिअं कराविअं. हासिअं. हसाविअं खामिअं. खमाविअं. भावकर्मणोः - कारी अइ. करावीअइ. कारिज्जर कराविज्जइ. हासीभइ हसावीअइ. हासिज्जा. हसाविज्जइ ॥ ६४९. अदेल्लुक्यादेरत आः । ३. १५३ । णेरदेल्लोपेषु कृतेषु आदेरकारस्य आ भवति ।
Acharya Shri Kailassagarsuri Gyanmandir
•
अति- पाडइ. मारइ. एति - कारेइ खामेइ.
लुकि - कारिअं खामिअ. कारीअइ. खामीअइ. कारिज्जइ. खामिज्जइ. अदेल्लुकीति किम् ? करावि. करावीअइ. कराविज्जइ. आदेरिति किम् ? संगामेइ. इह व्यवहितस्य मा भूत् कारिअं इहान्त्यस्य मा भूत्, अत इति किम् ? दूसे. केचित्तु आवेआव्यादेशयोरप्यादेरत आत्वमिच्छन्तिकारावे. हासाविओ जणो सामलीए ॥
"
६४३. मौ वा । ३. १५४ | अ आ इति वर्तते. अदन्ताडातोम परे अव आलं वा भवति ।
हसामि, हमि जाणामि, जाणमि. लिहामि, कि.मि.
For Private and Personal Use Only