SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०११. १०१३ (२१५) अथ यो जनस्तृणानि लगित्वा उत्तरति, अथ इति अब वा तृणानि जनेन सह स्वयं मज्जन्ति । अन्योऽपि यः प्रकारद्वयं कर्तुकामो भवति स विषमस्थाने वसति । प्रकारद्वयं किं ? म्रियते शत्रून् वा जयति इति भावार्थः ॥ दइवु ' - दैवं वने तरूणां पक्वफलानि शकुनीनां पक्षिणां घटयति, तत् सौख्यं वरम्. कर्णयोः प्रविष्टानि खलवचनानि सुखं नैवेत्यर्थः ॥ ८ धवलु ' -धवलो वृषभः धौरेयो विषीदति विषादं करोति । किं कृत्वा ? स्वामिनो गुरुभारं प्रेक्ष्य । किं मनस्यचिन्तयत् ? इत्याह- अहं किं न योजित: ?, क्व ? द्वयोर्दिशोः किं कृत्वा ? द्वौ खण्डौ कृत्वेत्यर्थः ॥ १०१२. गिरिहे ' - नि: सामान्यं सर्वोऽपि जनो गृहे मुक्त्वा www.kobatirth.org ( 3 Acharya Shri Kailassagarsuri Gyanmandir गिरेः शिलातलं गृह्णाति, तरोः फलानि गृह्णाति ततोऽपि मनुष्याणामरण्यं नो रोचते इत्यर्थः ॥ 'तरुहुंवि' - मुनयोऽपि तरुभ्यो वल्कलं परिधानं फलमशन चक्रमेण लभन्ते परं स्वामिभ्य इयदर्गलं इयदधिकं यदभृत्या आदरं गृह्णन्ति इत्यर्थः ॥ 'अह - विरल' - अथ विरलप्रभावः तुच्छप्रभावः जि C वार्थे कलियुगे धर्मः ॥ 'दइएं' - दयितेन प्रवसता ॥ 6 ' अग्गिएं ' - अग्निना जगदुष्णं भवति, तथा वातेन शीतलं भवति । यः पुनरग्निना शीतलस्तस्योष्णत्वं कथम् ? न कथमपीत्यर्थः ॥ विप्पिअ - आरउ ' हे आयें ! हे सखि ! विप्रियकारatsfप्रयकारको यद्यपि प्रिय:, तथापि तमानय, अग्नि For Private and Personal Use Only " ए
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy