________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२१६) ना दग्धं यद्यपि गृहं ततोऽपि तेनाग्निना सह कार्य भवेत् ।।
' एइति 'एते ते घोटकाः, एषा सा स्थली ॥ १०१५ ' जिव जिव '-यथा यथा श्यामला स्त्री लोचनानां नि
श्चितं वक्रत्वं शिक्षते, तथा तथा मन्मथो निजशरान्
खरप्रस्तरे-कठोरपाषाणे तीक्ष्णान् करोति इत्यर्थः ।। १०१६. 'संगर-सएहि'--हे सखीति गम्यते, ते मदीय कान्तं
५श्य, यः सङ्ग्रामशतेषु वर्ण्यते, अतिमत्तानां त्यक्ताङ
कुशानां गजानां कुम्भान् दारयन्तमित्यर्थः ॥ १०१७. ' तरुणिहो'-हे तरुण्यः ! ज्ञात्वा मां आत्मनो घातं
मा कुमत ॥ १०१८. ' गुणहिं '--गुणैर्न सम्पत् परं कीर्तिर्भवतु ॥
'भाईरहि '--भागीरथी यथा भरतस्येयमिति भारती,
तिहिंवि त्रिष्वेव मार्गेषु प्रवर्तते ॥ १०१९. — अंगुलिउ '--अगुल्यो जरिता नखेन ॥
'सुन्दर-सव्वकाउ '-सुन्दरं सर्व अङ्गं यासां ताः सुन्द
रसर्वाङ्गा विलासिन्यः स्त्रियः (ताः) पश्यतां पुरुषाणाम्।। १०२०. 'निअ-मुह-करहिंवि'-काचिन्मुग्धा स्त्री निजमुखकरैः--
निजमुखकिरणैरन्धकारे ' कर ' हस्तं प्रतिप्रेक्षते पश्यति | शशिमण्डलचन्द्रिकया-पूर्णशशाङ्कमण्डलकान्त्या दूरे दूरस्थे पदार्थे पुनः किं न पश्यप्ति, अपि तु पश्यत्येव ।। 'जहिं मरगय-कन्तिए संबलि-यथा मरकतरत्नका
न्त्या मिश्रितम् ॥ १०२१. ' तुच्छ-मज्झहे तुच्छ-जम्पिरहे ' तुच्छमध्यायाः, तु
च्छजल्पन शिलाया: । तुच्छच्छ -रोमावलिहे '-तुच्छाच्छरोमावल्याः, तुच्छ
For Private and Personal Use Only