________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८२) १०२९. उस्-डस्योहैं। ४. ३५० । अपभ्रंशे स्त्रियां वर्तमानामा.
म्नः परयोर्डस् ङसि इत्येतयोहे इत्यादेशो भवति । ङस:-तुच्छ-मइझहे तुच्छ-जम्पिरहे. तुच्छच्छ-रोमावलिहे तुच्छ-राय तुच्छयर-हासहे। पियवयणु अलहन्तिअहे तुच्छ काय-चम्मह-निवासहे ॥ अन्नु जु तुच्छउं तहे धणहे तं अक्खणह न जाइ । कटरि थर्णतरु मुद्धडहे जे मणु विच्चि ण माइ ॥
फोडेन्ति जे हियडर्ड अप्पणउ ताहं पराई करण घण ।
रक्खेज्जहु लोअहो अप्पणा बालहे जाया विसम थण ॥ १०३०. भ्यासामोहुँः । ४. ३५१। अपभ्रंशे स्त्रियां वर्तमाना
न्नाम्नः परस्य भ्यस आमश्च हु इत्यादेशो भवति । भल्ला हुआ जु मारिआ बहिणि महारा कन्तु । लज्जेज तु वयंसिअहु जइ भग्गा घरु एन्तु ।।
व्यस्याभ्यो व्यस्यानां वा इत्यर्थः ॥ १०३१. हि । ४. ३५२ । अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः प
रस्य के सप्तम्येकवचनस्य हि इत्यादेशो भवति । वायसु उड्डावन्तिअए पिउ दिदृउ सहसत्ति ।
अद्धा वलया महिहि गय अडा फुट्ट तडनि ॥ १०३२. क्लीबे जस-शसोरिं । ४. ३५३ । अपभ्रंशे क्लीवे व
तैमानान्नाम्नः परयोर्जस-शसोः ई इत्यादेशो भवति । कमलई मेल्लवि अलि-उलई करि-गण्डाई महन्ति ।
असुलहमेच्छण माहं भलि ते णवि दूर गणन्ति ॥ १०३३. कान्तस्यात ऊँ स्यमोः । ४. ३५४ । अपभ्रंशे क्लीबे व
तमानस्य ककारान्नस्य नाम्नो योकारस्तस्य स्यमोः पर
For Private and Personal Use Only