SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८२) १०२९. उस्-डस्योहैं। ४. ३५० । अपभ्रंशे स्त्रियां वर्तमानामा. म्नः परयोर्डस् ङसि इत्येतयोहे इत्यादेशो भवति । ङस:-तुच्छ-मइझहे तुच्छ-जम्पिरहे. तुच्छच्छ-रोमावलिहे तुच्छ-राय तुच्छयर-हासहे। पियवयणु अलहन्तिअहे तुच्छ काय-चम्मह-निवासहे ॥ अन्नु जु तुच्छउं तहे धणहे तं अक्खणह न जाइ । कटरि थर्णतरु मुद्धडहे जे मणु विच्चि ण माइ ॥ फोडेन्ति जे हियडर्ड अप्पणउ ताहं पराई करण घण । रक्खेज्जहु लोअहो अप्पणा बालहे जाया विसम थण ॥ १०३०. भ्यासामोहुँः । ४. ३५१। अपभ्रंशे स्त्रियां वर्तमाना न्नाम्नः परस्य भ्यस आमश्च हु इत्यादेशो भवति । भल्ला हुआ जु मारिआ बहिणि महारा कन्तु । लज्जेज तु वयंसिअहु जइ भग्गा घरु एन्तु ।। व्यस्याभ्यो व्यस्यानां वा इत्यर्थः ॥ १०३१. हि । ४. ३५२ । अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः प रस्य के सप्तम्येकवचनस्य हि इत्यादेशो भवति । वायसु उड्डावन्तिअए पिउ दिदृउ सहसत्ति । अद्धा वलया महिहि गय अडा फुट्ट तडनि ॥ १०३२. क्लीबे जस-शसोरिं । ४. ३५३ । अपभ्रंशे क्लीवे व तैमानान्नाम्नः परयोर्जस-शसोः ई इत्यादेशो भवति । कमलई मेल्लवि अलि-उलई करि-गण्डाई महन्ति । असुलहमेच्छण माहं भलि ते णवि दूर गणन्ति ॥ १०३३. कान्तस्यात ऊँ स्यमोः । ४. ३५४ । अपभ्रंशे क्लीबे व तमानस्य ककारान्नस्य नाम्नो योकारस्तस्य स्यमोः पर For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy