SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८३) योः उ इत्यादेशो भवति । अन्नु जु तुच्छउं तहे घणहे. भग्गउं देविखवि निअय बलु बलु पसरिअउं परस्सु । उम्मिल्लइ ससि-रेह जिव करि करवालु पियस्सु । १०३४. सर्वादेर्डसेहीं। ४. ३५५ । अपभ्रंशे सर्वादेरकारान्ता त्परस्य डहाँ इत्यादेशो भवति । जहां होन्तउ आगदो. तहां होन्तउ आगदो. कहां होन्तउ आगदो ॥ १०३५. किमो डिहे वा । ४. ३५६ । अपभ्रंशे किमोऽकारान्ता. स्परस्य डसेडिहे इत्यादेशो वा भवति । जइ तहो तुदृउ नेहडा मई सहुँ नवि तिल-तार । तं किहे वकेहि लोयणेहिं जोइजउ सय-वार ॥ १०३६ डेहि । ४. ३५७ । अभ्रंशे सर्वादरकारान्तात्परस्य डे: सप्तम्येकवचनस्य हि इत्यादेशो भवति । जहिं कपिज्जइ सरिण सरु छिज्जइ खग्गिण खग्गु । तर्हि तेहइ भड-घड-निवहि कन्तु पयासइ मग्गु ।। एकहि अक्सिहिं सावणु अन्नहिं भवउ । माहउ महिअल-सत्थरि गण्ड-स्थले सरउ ॥ अनिहिं गिम्ह मुहच्छी-तल-वणि मग्गसिरु । तहे मुडहे मुह-पङ्कइ आवासिउ सिसिरु ॥ हिअडा फुट्टि तडत्ति करि कालक्खेचे काइं। देक्खउं हय-विहि कहिं ठवइ पई विणु दुक्ख-सयाई ॥ १०३७. यत्तत्किभ्यो उसो डासुनवा । ४. ३५८ । अपभ्रंशे यत्तत्किम् इत्येतेभ्यः परस्य ङसो डासु इत्यादेशो वा भवति। For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy