SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८४) कन्तु महारउ हलि सहिए निच्छई रूस जासु after सत्थिहित्यिर्हिवि ठाउवि फेड तासु । जीवि कासु न वल्लहउ, धणु पुणु कासु न इस्ठु । दोणिवि अवसर - निवडिआई तिण-सम गणइ विसिछु । १०३८. स्त्रियां डहे । ४. ३५९ । अपभ्रंशे स्त्रीलिङ्गे वर्तमानेभ्यो यत्तत्किभ्यः परस्य ङसो उहे इत्यादेशो वा भवति । जहे. केर. तहे केर. कहे केरउ. 1) १०३९. यत्तदः स्वमोर्धं त्रं । ४. ३६० । अपभ्रंशे यत्तदो स्थाने स्यमोः परयोर्यथासंख्यं भ्रं त्रं इत्यादेशौ वा भवतः । मणि चिट्ठदि नाहु धुं श्रं रणि करदि न भ्रन्त्रि । पक्षे - तं बोल्लिभइ जु निव्वहइ ॥ १०४०. इदम इमुः क्लीवे । ४, ३६१ | अपभ्रंशे नपुंसकलिङ्गे वर्तमानस्येदमः स्यमोः परयोः इस इत्यादेशो भवति । इमु कुल तुह तणउं. इमु कुल देक्खु ॥ १०४१. एतदः स्त्री-पुं-क्लीवे एह एहो एहु । ४. ३६२ । अपभ्रंशे स्त्रियां पुंसि नपुंसके वर्तमानायादः स्थाने स्यमोः परयोर्यथासंख्यम् एह एहो एहु इत्यादेशा भवन्ति । एह कुमारी एहो नरु एहु मणोरह-ठाणु । एह वढ चिन्तताई पच्छा होउ विहाणु ॥ १०४२. एडजेस् - शसोः । ४. ३६३ । अपभ्रंशे एतदो जस्सोः परयोः एड इत्यादेशो भवति । एइ ति घोडा एह थलि. एह पेच्छ. ॥ १०४३. अदस ओइ । ४. ३६४ | अपभ्रंशे अदसः स्थाने जम - शसोः परयोः ओह इत्यादेशो भवति । जइ पुच्छर घर वड्डाईं तो बड्डा घर ओइ । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy