________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८१) अत्र स्यम् शसां लोपः॥ १०२४. षष्ठयाः । ४. ३४५ । अपभ्रंशे षष्ठया विभत्तयाः प्रायो
लुगू भवति । संगर-सरहिं जु पण्णिअइ देक्खु अम्हारा कन्तु । अइमत्सहं चतहकुसहं गय कुम्भई दारन्तु ॥
पृथग्योगो लक्ष्यानुसारार्थः ॥ १०२५. आमन्ये जसो होः । ४. ३४६ । अपभ्रंशे आम
न्येऽर्थे वर्तमानानाम्नः परस्य जसो हो इत्यादेशो भवति. लोपापवादः ।
तरुणहो तरुणिहो मुणिउ मई करहु म अप्पहो घाउ । १०२६. भिस्सुपोर्हि । ४. ३४७ । अपभ्रंशे भिस्सुपोः स्थाने
हिं इत्यादेशो भवति । गुणहिं न संपइ कित्ति पर. सुप-भाईरहि जिव भारद
पग्गेहिं तिहिवि पयहइ. ॥ १०२७. स्त्रिया जस्-शसोरुदोत् । ४. ३४८ । अपभ्रंश स्त्रि.
यां वर्तमानान्नाम्नः परस्य जसः शसश्च प्रत्येकमुदोतावादेशौ भवतः लोपापवादो।। जस:-अंगुलिउ जज्जरियाओ नहेण. शसः-सुन्दर-सव्यकाउ विलासिणीओ पेच्छन्ताण.
वचनभेदान्न यथासंख्यम् ॥ १०२८. ट ए । ४. ३४९ । अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः प.
रस्याष्टायाः स्थाने ए इत्यादेशो भवति । निअ-मुह-करहिवि मुद्ध कर अन्धारइ पडिपेक्खा । ससि-मण्डल-चन्दिमए पुणु काई न दूरे देक्खइ । जहिं मरगय-कन्तिए संवलिअं ॥
For Private and Personal Use Only