SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (१८०) भ्रंशे इदुदुद्भ्यां परेषां ङसि भ्यस् ङि इत्येतेषां यथा संख्यं हे हुं हि इत्येते त्रय आदेशा भवन्ति । ङसेहै Acharya Shri Kailassagarsuri Gyanmandir गिरि सिलायलु तरुहे फलु घेप्पर नीसावन्नु । घरु मेल्लेपिणु माणुस तोचि न रुच्चइ रन्नु ॥ - भ्यसो हुँ तरुहुंवि वक्कलु फलु मुणिवि परिहणु असणु लहन्ति । सामिहुं पत्तिउ अग्गलउं आयरु भिच्चु गृहन्ति ॥ हिं- अह विरल - पहाउ जि कलिहि धम्मु । १०२१. आहो णानुस्वारो । ४. ३४२ । अपभ्रंशे अकारात्परस्य टावचनस्य णानुस्वारादेशौ भवतः । दइए पवसन्तेण ॥ १०२२. एं चेदुतः । अपभ्रंशे इकारोकाराभ्यां परस्य टावचनस्य एं चकारात् णानुस्वारौ च भवन्ति । • एं- अग्गिएं उण्हउ होइ जगु वाएं सीअलु तेव । जो पुणु अरिंग सीअला त उण्हत्तणु केव || णानुस्वारी विप्पिअ - आरउ जवि पिउ, तोवि तं आणहि अज्जु । अगिण दढा जवि घर तो तें अरिंग कज्जु ॥ एवमुकारादप्युदाहार्याः || १०२३. स्यम् -जसू-शसां लुक् । ४ ३४४ । अपभ्रंशे सि अम जसू शस् इत्येतेषां लोपो भवति । एह तिघोडा एह थलि इत्यादि अत्र स्यम जसां लोपः । जिवँ जिã बंकिम लोअणहं णिरु सामलि सिवखे । तिवँ तिवँ वम्महु निअय-सरु खर- पत्थरि निक्खेइ ॥ · For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy