________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(१८०)
भ्रंशे इदुदुद्भ्यां परेषां ङसि भ्यस् ङि इत्येतेषां यथा
संख्यं हे हुं हि इत्येते त्रय आदेशा भवन्ति ।
ङसेहै
Acharya Shri Kailassagarsuri Gyanmandir
गिरि
सिलायलु तरुहे फलु घेप्पर नीसावन्नु । घरु मेल्लेपिणु माणुस तोचि न रुच्चइ रन्नु ॥ - भ्यसो हुँ
तरुहुंवि वक्कलु फलु मुणिवि परिहणु असणु लहन्ति । सामिहुं पत्तिउ अग्गलउं आयरु भिच्चु गृहन्ति ॥
हिं- अह विरल - पहाउ जि कलिहि धम्मु ।
१०२१. आहो णानुस्वारो । ४. ३४२ । अपभ्रंशे अकारात्परस्य टावचनस्य णानुस्वारादेशौ भवतः । दइए पवसन्तेण ॥
१०२२. एं चेदुतः । अपभ्रंशे इकारोकाराभ्यां परस्य टावचनस्य एं चकारात् णानुस्वारौ च भवन्ति ।
•
एं- अग्गिएं उण्हउ होइ जगु वाएं सीअलु तेव ।
जो पुणु अरिंग सीअला त
उण्हत्तणु केव ||
णानुस्वारी
विप्पिअ - आरउ जवि पिउ, तोवि तं आणहि अज्जु । अगिण दढा जवि घर तो तें अरिंग कज्जु ॥ एवमुकारादप्युदाहार्याः ||
१०२३. स्यम् -जसू-शसां लुक् । ४ ३४४ । अपभ्रंशे सि अम जसू शस् इत्येतेषां लोपो भवति ।
एह तिघोडा एह थलि इत्यादि अत्र स्यम जसां लोपः ।
जिवँ जिã बंकिम लोअणहं णिरु सामलि सिवखे । तिवँ तिवँ वम्महु निअय-सरु खर- पत्थरि निक्खेइ ॥
·
For Private and Personal Use Only