SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७९) भवतः । वच्छहे गृण्हइ फलई जणु,कडु-पल्लव वज्जेइ । तोवि महमु मुअणु जिव ते उच्छङ्गि धरेई ॥ वच्छहु गृहइ ॥ १०१६. भ्यसो हुँ । ४. ३३७ । अपभ्रशे अकारात्परस्य भ्यसः पञ्चमीबहुवचनस्य हुँ इत्यादेशो भवति । दूरुड्डाणे पडिउ खल्ल अप्पणु जणु मारेइ । जिह गिरि-सिङ्गहु पडिअ सिल अन्नुवि चूरु करेइ ॥ १०१७. उसः सु-हो-स्सवः । ४. ३३८ । अपभ्रंशे अका रात्परस्य उसः स्थाने सु हो स्म इति त्रय आदेशा भ. वन्ति । जो गुण गोवइ अप्पणा,पयडा करइ परस्सु । तमु हउं कलि-जुगि दुल्लहहो बलि किजउंमुअणस्सु ॥ १०१८. आमो हैं। ४. ३३९ । अपभ्रंशे अकारात्परस्यामो हमि त्यादेशो भवति । तणहं तइज्जी भङ्गि नवि तें अवड-यडि वसन्ति । अह जणु लग्गिवि उत्तरइ, अह सह सई मज्जन्ति ॥ १०१९. हुं चेदुद्भ्याम् । ४. ३४० । अपभ्रंशे इकारोकाराभ्यां परस्यामो हुँ हं चादेशौ भवतः। दइवु घडावह वणि तरुहुँ सउणिहं पक्क फलाई । सो वरि सुक्खु पइट्ट णवि कण्णहि खल-चयणाई । पायोऽधिकारात् क्वचित्सुपोपि हुँ-- धवलु विमूरइ सामिअहो गरुआ भरु पिक्खेवि-। हउ कि न जुत्तउ दुहं दिसिहि खण्डइं दोण्णि करेवि ॥ १०२०. सि-यम् डीनां हे-हुं हयः । ४. ३४१ । अप. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy