SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७८) संकर णिग्गउ रह-वरि चडिअउ । चउमुहु छमुहु झाइवि. एक्कहि । लाइवि गावइ दइवे घडिअउ ॥ १०११. सौ पुस्योदा । ४. ३३२ । अपभ्रंशे पुल्लिङ्गे वर्तमानस्य नाम्नोऽकारस्य सौ परे ओकारो वा भवति । अगलिअ- नेह-निवडाह जोअण-लक्खुवि जाउ । परिस-सएणवि जो मिलइ सहि सोक्खहं सो ठाउ ॥ पुंसीति किम्अङ्गहि अङ्गु न मिलिउ हलि अहरें अहरु न पत्तु । पिअ जोअन्तिहे मुह-कमलु एम्बइ सुरउ समत्तु ।। १०१२. एहि । ४ ३३३ । अपभ्रंशे अकारस्य टायामकारो भवति । जे महु दिण्णा दिअहहा दइएं पवसंतेण । ताण गणन्तिए अङ्गुलिउ जजरिआउ नहेण ॥ १०१३. ङि नेच्च। ४. ३३४ । अपभ्रशे अकारस्य डिना सह इकार एकारश्च भवतः। साया उरपरि तणु धरइ तलि घल्लइ रयणाई । सामि सुभिच्चुवि परिहरइ सम्माणेइ खलाई ॥ तले घल्लइ ।। भिस्येबा । ४. ३३५ । अपभ्रंशे अकारस्य भिसि परे एकारो वा भवति । गुणेहिं न संपइ कित्ति पर फल लिहिआ भुअन्ति । केसरि न लहइ बोड्डिअवि, गय लक्खेहिं घेप्पन्ति । १०१५. उसेह-हूं। ४. ३३६ । अस्येति पञ्चम्यन्तं विपरिण म्यते अपभ्रंशे अकारात्परस्य उसे हु इत्यादेशो For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy