________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७७)
[ अपभ्रंश ]
१००८. स्वराणां स्वराः प्रायोऽपभ्रंशे । ४. ३२९ । अपभ्रंशे स्वराणां स्थाने प्रायः स्वरा भवन्ति ।
कच्चु, काच. पेण, वीण. बाह, बाहा, बाहु. पट्टि, पिट्ठि, पुट्ठि तणु, सिणु, तृणु, सुकिदु, सुकिओ, सुहृदु. किनओ, किलिनओ. लिह, लीह, लेह. गउरि, गोरि. मायो ग्रहणाद्यस्यापभ्रंशे विशेषो वक्ष्यते तस्यापि क्वचित्प्राकृतवत् शौरसेनीवच्च कार्य भवति ॥
२००९. स्यादौ दीर्घ- ह्रस्वो । ४. ३३० । अपभ्रंशे नाम्नोऽन्त्यस्वरस्य दीर्घ स्वौ स्यादौ प्रायो भवतः ।
सौ- ढौल्ला सामला पण चम्पा - वण्णी । णाइ सुवण्ण-रेह कस - बहर दिण्णी ॥ आमन्त्र्ये
ढोल्ला मई तुहुंवारिया मा कुरू दीहा माणु । निदए गमिही रत्तडी दडबड होइ विहाणु ॥ स्त्रियाम्
बिट्टीए मइ भणिय तुहु मा करु वली दिट्ठी । पुति सकण्णी भल्लि जिव मारह हिअर पट्टि || जसि
एइ ति घोडा एह थलि एड ति निसिआ खग्ग । एत्थु मुणीसिम जाणीअइ जो नवि वालइ वग्ग ॥ एवं विभक्तयन्तरेष्वप्युदाहार्यम ||
१०१०. स्यमोरस्योत् । ४. ३३१ । अपभ्रंशे अकारस्य स्यमोः
परयोः उकारो भवति । दहमुहु भुवण - भयंकरू तोसिअ -
For Private and Personal Use Only