SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७६) कन्दपा-कन्तप्पो. दामोदरः-तामोतरो. मधुरम-मथुरं. बान्धवः-पन्यवो. धूलो-थूली. बालक:-पालको. रभस:-रफसो. रम्भा-रम्फा. भगवती-फकरती. नियोजितम्-नियोचितं. क्वचिल्लाक्षणिकस्यापि-डिमा इत्यस्य स्थाने पटिमा. दाढा इत्यस्य स्थाने ताठा ॥ १००५ रस्य लो वा ।। ४-३२६ ॥ चूलिकापैशाचिके रस्य स्थाने लो वा भवति ॥ पनमथ पनय-पकुपिन-गोली-चलनग्ग-लग्ग-पतिविम्बं । तससु नख-सप्पनेसु एकानस-तनु-थल लुएं ॥ नबन्तस्स य लीला-पातुक्खेवेन कम्पिता वसुया । उच्छल्लन्ति समुद्धा सइला निपतन्ति तं हलं नमथ ।। १००६. नादि-युज्योरन्येषाम् ॥४-३२७ ॥ चूलिकापैशाचिकेपि अन्येषामाचार्याणां मतेन तृतीयतुर्ययोरादौ वर्तमानयायुजि धातौ च आधद्वितीयौ न भवतः ॥ गति:-गती. धर्म:-घम्मो . जोमूतः -जोमूतो. झझरः-झच्छरो. डमरुकः-डमरुको. ढक्का-ढक्का. दामोदरः-दामोत्तरो. बालक-पालको. भगवती-भवती. नियोजितम्-नियोजितं. १००७. शेषं प्राग्वत् । ४. ३२८ । चूलिकापैशाचिके तृतीयतुर्य योरित्यादि यदुक्तं ततोन्यच्छेषं प्राक्तनपैशाधिकवद् भवति । नकर. मकनो. अनयोनों णत्वं न भवनि. । णस्य च नवं स्यात्. एवमन्यदपि ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy