SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६९ ३९०. महाराष्ट्रे ह- से: । २. ११९० । महाराष्ट्रशब्दे : हरोर्व्यत्ययो भवति । मरहट्ठे ॥ ३९१. हदे ह दो । २.१२० । दशब्दे हकारकारयोव्यत्ययो भवति । द्रहोंआ-हर महपुण्डरिए. ॥ ३९२. हरिताले र-लोर्न वा । २. १२१ । हरितालशब्दे स्कारलकारयोर्व्यत्ययो वा भवति । हलिमारी हरिमारो || ३९३. लघुके ल-होः | २. १२२ । लघुकशब्दे घस्य इत्वे कृते लहोव्र्व्यत्ययो वा भवति । हलुअं, लहुअं. घस्य व्यत्यये कृते पदादित्वात् हो न प्राप्नोतीति हुकरणम् ॥ ३९४. ललाटे ल-डोः | २. १२३ । ललाटशब्दे लकारढकायोत्ययो भवति वा । ण्डालं, । णलाई ॥ २५७" ललाटे च" इति आदेर्लस्य णविधानादिह द्वितीयो लःस्थानी || ३९५. हो ह्यो । २. १२४ । शब्दे हकारयकारयोर्व्यत्ययो वा भवति । गुह्यम्; गुरहं, गुज्झ. सह्यः; सरहो, सज्ज्ञों. ॥ ३९६. स्तोकस्य थोक-थोव धवाः । २ १२५. । स्तोकशब्दस्य एते जय आदेशा भवन्ति वा । थोक, थोवं, थेवं, पक्षे- थोअं. ॥ ३९७. दुहितृ-भगिन्यो धुआं- बहिण्यौ । २. १२६ । अनयोरेतावादेशौ वां भवतः । धुआ, दुहिआ । बहिणी, भरणी ॥ ३९८. वृक्ष- क्षिप्तयो रुक्ख छुटौ । २. १२७ । वृक्षयोर्यथासंख्यं रुक्ख छू इत्यादेशौ वा भवतः । रुक्खो, वच्छो । छुटं, खित्तं. उच्छु, क्खित्तं M For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy