________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७० ३९९: वनिताया लिया । २. १२८. । वनिताशब्दस्य विलया इत्या
देशो वा भवति ।
विलय, वणिआ. विलया. इति संस्कृतेपीति केचित् ।। ४००. गौणस्येषतः कूरः । २. १२९ । ईषच्छब्दस्य गौणस्य कूर
इत्यादेशो वा भवति। चिंचव कूर-पिक्का । पले-ईसि. ॥ ४०१. स्त्रिया इत्थी । २. १३०. । स्त्रीशब्दस्य इत्थी इत्यादेशो वा भवति ।
इत्थी, थी. ॥ ४०२. धृतेर्दिहिः। २. १३१. । धृतिशब्दस्य दिहिरित्यादेशो वा भवति ।
दिही, घिई.॥ ४०३. मार्जारस्य मञ्जर-वञ्जरो । २. १३२. । मार्जारशब्दस्य मजर
___ वञ्जर इत्यादेशौ वा भवतः । मञ्जरो, वञ्जरो. पक्षे-मजारो ॥ १०४ वैडूर्यस्य वेरुलिअं। २. १३३. । वैडूर्यशब्दस्य वेरुलिअ इत्यादेशो ___ वा भवति ।
वेरुलिअं, वेडुज्जं. ॥ .. ४०५. एहिं एत्ताहे इदानीमः । २. १३४. । अस्य एतावादेशौ वा भवतः।
एहि, एनाहे, इआणि. ४०६. पूर्वस्य पुरिमः । २. १३५. । पूर्वस्य स्थाने पुरिम इत्यादेशो वा
पुरिमं पुवं. ॥ ४०७. प्रस्तस्य हित्य-तट्ठौं । २. १३६. ॥ त्रस्तशब्दस्य हित्थ तट्ठ इत्या
देशौ वा भवतः। हित्थं, तटुं, तत्थं ॥ ४०८. बृहस्पती बहो भयः । २. १३७. । वृहस्पतिशब्द ए इत्यस्याव
यस्य भय इत्यादेशो वा भवति ।।
भयस्सई, भयप्फई, भयप्पई ॥ पक्षे बहस्सई, बहई, बहपई। "१३८. वा बृहस्पती" इति इकारे उकारे च विहरसई, विहफाई,
विरपई. बुहस्सई, बुद्दष्फई, बुहप्पई. ।
भवति ।
".
For Private and Personal Use Only