SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७१ ४०९. मलिनोभय शुक्ति छुप्तारब्धः पदातेमइलाबह-मिप्पि-छिकाढर्स पाइकं । २. १३८. ।। मलिनादौनां यथासंख्यं मइलादय आदेशा वा भवन्ति । मलिन; मइलं, मलिणं. उभय; अवहं, उवहम्. इत्यपि कचित् . अवहोआसं. उभयबलं. आर्ष-उभयोकालं. शुक्ति; सिप्पी, मुत्ती. | आरब्ध; आढत्तों; आरद्धो. छुप्तछिको, छुत्तो. पदाति; पाइको, पयाई.॥ ४१०. दंष्ट्राया दाढा । २. १३९. । पृथग्योगाद्वेति निवृत्तम् , दंष्ट्राश• ब्दस्य दाढा इत्यादशो भवति । दाढा. अयं संस्कृतेपि ॥ ४११. बहिसो बाहि-बाहिरौं । २. १४०. । बहि:शब्दस्थ बाहिं बाहिर इत्यादेशौ भवतः । बाहि, बाहिरं. ॥ ४१२. अधसो हेहूँ । २. १४१. । अधसशब्दम्य हेद्र इत्ययमादेशो · भवति । हेटुं. ॥ ४१३. मातृ-पितुः स्वसुः सिआ-छौ । २.१४२. 1 मातृपितृभ्यां परस्य स्वसृशब्दस्य सिआ छा इत्यादेशौ भवतः।। माउ-सिआ, माउ-च्छा. । पिउ-सिआ, पिउ-च्छा. ॥ ४१४. तिर्यचसिरेच्छिः । २. १४३ । तिर्यचशब्दस्य तिरिच्किारत्या. देशो भवति। तिरिच्छि पेच्छइ. । आर्ष-तिरिआ इत्यादेशोपि-तिरिआ. ॥ ४१५. गृहस्य घरोऽपतौ। २. १४४ । गृहशब्दस्य घर इत्यादेशो भवति, पतिशब्दश्चेत् परो न भवति ॥ घरो, घर-सामी. राय-हरं. " अपतौ "इति किम् ? गह-बई. ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy