SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ ४१६. श्रीनार्थस्यरः । २. १४५ । शीलधर्मसाध्वर्थे विहितस्य प्रत्य यस्थ हर इत्यादेशो भवति । हसनशील:; हसिरो. रोविरो. लज्जिरो. जम्पिरो. वेविरो. भमिरो. उससिरो. केचित् तन एव इरमाहुस्तेषां नमिरगमिरादयो न सिध्यन्ति; तृनोत्र रादिना बाधितत्वात् ॥ ४१७. क्त्वस्तुमत्तूण-तुआणाः । २. १४६. । क्त्वाप्रत्ययस्य तुम् अतू तूण तुआण इत्येते आदेशा भवन्ति । तुम्-दटुं मोत्तुं.. तूण-घेत्तूण. काऊग. ।। अत्-भमिअ. रमिअ. तुआण-भेत्तुआण. सोउआण. वन्दित्तु. इत्यनुस्वारलोपात्. वन्दित्ता. इति सिद्धसंस्कृतस्यैव वलोपेन. कटुं. इति तु आर्षे ॥ ४१८. इदमर्थस्य केरः । २. १४७. । इदमर्थस्य प्रत्ययस्य केर इत्या देशो भवति । युष्मदीय; तुम्हकेरो. । अस्मदीय; अम्हकेरो. न च भवति-मईअ-पक्खे. पाणि-णीआ॥ ११९. पर राजभ्यां क-डिकौ च । २. १४८.। पर राजन इत्ये ताभ्यां परस्येदमर्थस्य प्रत्ययस्य यथासंख्यं संयुक्तौ को, उित् इकवादेतौ भवत; चकारात्करश्च । परकीयम् , पारकं, परकं, पारकरं.। राजकीयम् राइक, रायफेर।। ४२०. युष्मदस्मदोत्र एञ्चयः । २. १४९. । आभ्यां परस्थेदमर्थ. स्यान एञ्चन इत्यादेशो भवति । युष्माकमिदं यौष्माकम् ; तुम्हेच्चय. एवम्-अम्हेश्चयं ॥ ४२१ वतेवः । २. १५०. । वसेः प्रत्ययस्य द्विरुक्तो वो भवति । महुरव्व पाडलिउत्ते पासाया. ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy