________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३४) क्कइ. निलिज्जइ. ॥ ७२७. विलीविरा । ४. ५६ । विलीविरा इत्यादेशो वा भवति।
विराइ. विलिजइ ॥ ७२८. रते-रुच हण्टौ । ४. ५७ । रौतेरेताबादेशौ वा भवतः ।
रुजइ. रुण्टइ. रवइ.॥ ७२९. श्रुटेहणः । ४. ५८ । शृणोतेईण इत्यादेशो वा भवति ।
हणइ. मुणइ. ॥ ७३०. धूगेधुवः । ४. ५९ । धुनातेधुंव इत्यादेशो वा भवति ।
धुवइ. धुणइ ॥ ७३१. भुवेों -हुक्-हवाः । ४. ६० । भुवोधातो) हुव हव इत्येते
आदेशा वा भवन्ति । होइ. होन्ति. हुवइ. हुवन्ति. हवइ. हवन्ति. पक्षे-भवइ परिहोण-विहवो. भविउं. पभवइ. परिभवइ. संभवइ.
क्वचिदन्यदपि- उन्मुअइ. भत्तं ॥ ७३२. अविति हुः। ४. ६१ । विदर्जे प्रत्यये भुवो हु इत्यादेशो वा
भवति ।
हुन्ति. भवन् , हुन्तो. अवितीति किम् ? होइ । ७३३. पृथक्-स्पष्टे-णिव्वडः। ४. ६२ । पृथभूते स्पष्टे च क
तरि भुवो णिव्वड इत्यादेशो भवति । . :णिव्वडइ. पृथक् स्पष्टो वा भवति इत्यर्थः॥ ७३४ प्रभो हुप्पो वा । ४. ६३ । प्रभुकतकस्य भुवो हुप्प इत्यादे
शो वा भवति । प्रभुत्वं च प्रपूर्वस्यैवार्थः ।।
अङ्गेचिन पहुप्पइ. पक्ष-पभवेइ. ॥ ७३५. क्त हूः। ४. ६४ । भुवः क्तमत्यये इरादेशो भवति ।
हूअं. अणुहू अं. पहू।
For Private and Personal Use Only