SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१३५) ७३६. कृगे: कुणः । ४. ६५ । कुगः कुण इत्यादेशो वा भवति । कुणइ. करइ. ॥ ७३७. काणेक्षिते णिआरः । ४. ६६ । काणेक्षितविषयस्य कुगो जिआर इत्यादेशो वा भवति । णिआरs. काणेक्षितं करोति ॥ ७३८. निष्टम्भावष्टम्भे णिडुह- संदाणं । ४. ६७ । निष्टम्भविषयस्यावष्टम्भविषयस्य च कुर्गाो यथासंख्यं णिट्ठुह संदाण इत्यादेशौ वा भवतः । हिर. निष्टम्भं करोति: संदाणइ. अवष्टम्भं करोति ॥ ७३९. श्रमे वायम्फः । ४. ६८ । श्रमविषयस्य कगो वावम्फ इत्यादेशो वा भवति । वावम्फइ. श्रमं करोति ॥ ७४०. मन्युनोष्ठमालिन्ये णिव्बोलः । ४. ६९ । मन्युना करणेन यदोष्ठमालिन्यं तद्विषयस्य कगो णिव्वळ इत्यादेशो वा भवति । णिव्वोल. मन्युना ओष्ठं मलिनं करोति ॥ ७४१. शैथिल्य-लम्बने पयल्लः । ४. ७० 1 शैथिल्यविषयस्य लम्बनविषयस्य च कृगः पयल्ल इत्यादेशो वा भवति । पपल्ला. शिथिलीभवति लम्बते वा; ॥ ७४२. निष्पाताच्छोटे णीलुञ्छः । ४. ७१ । निष्पतनविषयस्य आच्छोटनविषयस्य च क्रुगो णीलुन्छ इत्यादेशो भवति वा ।। णीलुञ्छ. निष्पतति, आच्छोटयति वा ॥ ७४३. क्षुरे कम्मः । ४.७२ । क्षुरविषयस्य कुगः कम्म इत्यादेशो वा भवति । कम्मर. क्षुरं करोति इत्यर्थः ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy