________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३५)
७३६. कृगे: कुणः । ४. ६५ । कुगः कुण इत्यादेशो वा भवति ।
कुणइ. करइ. ॥
७३७. काणेक्षिते णिआरः । ४. ६६ । काणेक्षितविषयस्य कुगो जिआर इत्यादेशो वा भवति । णिआरs. काणेक्षितं करोति ॥
७३८. निष्टम्भावष्टम्भे णिडुह- संदाणं । ४. ६७ । निष्टम्भविषयस्यावष्टम्भविषयस्य च कुर्गाो यथासंख्यं णिट्ठुह संदाण इत्यादेशौ वा भवतः ।
हिर. निष्टम्भं करोति: संदाणइ. अवष्टम्भं करोति ॥ ७३९. श्रमे वायम्फः । ४. ६८ । श्रमविषयस्य कगो वावम्फ इत्यादेशो वा भवति ।
वावम्फइ. श्रमं करोति ॥
७४०. मन्युनोष्ठमालिन्ये णिव्बोलः । ४. ६९ । मन्युना करणेन यदोष्ठमालिन्यं तद्विषयस्य कगो णिव्वळ इत्यादेशो वा भवति ।
णिव्वोल. मन्युना ओष्ठं मलिनं करोति ॥
७४१. शैथिल्य-लम्बने पयल्लः । ४. ७० 1 शैथिल्यविषयस्य लम्बनविषयस्य च कृगः पयल्ल इत्यादेशो वा भवति । पपल्ला. शिथिलीभवति लम्बते वा; ॥
७४२. निष्पाताच्छोटे णीलुञ्छः । ४. ७१ । निष्पतनविषयस्य आच्छोटनविषयस्य च क्रुगो णीलुन्छ इत्यादेशो भवति वा ।। णीलुञ्छ. निष्पतति, आच्छोटयति वा ॥
७४३. क्षुरे कम्मः । ४.७२ । क्षुरविषयस्य कुगः कम्म इत्यादेशो
वा भवति ।
कम्मर. क्षुरं करोति इत्यर्थः ॥
For Private and Personal Use Only