________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३३)
७१८. आरोपेर्बलः । ४. ४७ । आरुहेर्ण्यन्तस्य वल इत्यादेशो वा
भवति । वला. आरोह ॥
७१९. दोले रङ्खोलः । ४. ४८ | दुलेः स्वार्थे ण्यन्तस्य रङ्कोल इत्यादेशो वा भवति । रङ्खोलइ. दोलs ||
७२०, रञ्जेरावः ।४. ४९ । रण्यन्तस्य राव इत्यादेशो वा भवति । रावे. रजेइ ॥
७२१. घटेः परिवाडः । ४. ५० । घटेर्ण्यन्तस्य परिवाड इत्यादेशो वा भवति । परिवाडे, घडे ॥
·
७२२. वेष्टेः परिआलः । ४. ५१ । वेष्टेर्यन्तस्य परिआळ इत्या
देशो वा भवति । परिआले. वेढे. ॥
७२३. क्रियः किणो वेस्तु क्के च । ४. ५२ । पेरिति निवृत्तम्. क्रीणातेः किण इत्यादेशो भवति, वेः परस्य तु द्विरुक्तः केव कारात् किणश्च भवति ।
किणइ. विक्के. विक्किणइ ॥
७२४. भियो भा-बीहौ । ४. ५३ । बिभेतेरेतावादेशौ भवतः । भाइ भाइअं. बीहइ. बीहिअं. बहुळाधिकाराद् भीओ ॥ ७२५. आलीङोल्ली । ४.५४। आळीयतेः अल्ली इत्यादेशो भवति । अल्लिया. अल्ळीणो ॥
७२६. निलीकेर्णिलिअ णिलुक्क - गिरिग्घ लुक्क लिक्क ल्हिक्काः । ४.५५ । निळीङ एते षडादेशा वा भवन्ति । णिलीअर. णिलुक्कड़. णिरिग्घर, लुक्कड़, लिक्कड़. ल्हि
For Private and Personal Use Only