SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१३३) ७१८. आरोपेर्बलः । ४. ४७ । आरुहेर्ण्यन्तस्य वल इत्यादेशो वा भवति । वला. आरोह ॥ ७१९. दोले रङ्खोलः । ४. ४८ | दुलेः स्वार्थे ण्यन्तस्य रङ्कोल इत्यादेशो वा भवति । रङ्खोलइ. दोलs || ७२०, रञ्जेरावः ।४. ४९ । रण्यन्तस्य राव इत्यादेशो वा भवति । रावे. रजेइ ॥ ७२१. घटेः परिवाडः । ४. ५० । घटेर्ण्यन्तस्य परिवाड इत्यादेशो वा भवति । परिवाडे, घडे ॥ · ७२२. वेष्टेः परिआलः । ४. ५१ । वेष्टेर्यन्तस्य परिआळ इत्या देशो वा भवति । परिआले. वेढे. ॥ ७२३. क्रियः किणो वेस्तु क्के च । ४. ५२ । पेरिति निवृत्तम्. क्रीणातेः किण इत्यादेशो भवति, वेः परस्य तु द्विरुक्तः केव कारात् किणश्च भवति । किणइ. विक्के. विक्किणइ ॥ ७२४. भियो भा-बीहौ । ४. ५३ । बिभेतेरेतावादेशौ भवतः । भाइ भाइअं. बीहइ. बीहिअं. बहुळाधिकाराद् भीओ ॥ ७२५. आलीङोल्ली । ४.५४। आळीयतेः अल्ली इत्यादेशो भवति । अल्लिया. अल्ळीणो ॥ ७२६. निलीकेर्णिलिअ णिलुक्क - गिरिग्घ लुक्क लिक्क ल्हिक्काः । ४.५५ । निळीङ एते षडादेशा वा भवन्ति । णिलीअर. णिलुक्कड़. णिरिग्घर, लुक्कड़, लिक्कड़. ल्हि For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy