SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१३२) वोक अवुक इत्यादेशौ वा भवतः । वोक्कइ. अवुक्कइ. विण्णवइ ॥ ७१०. अरल्लिव-चच्चुप्प-पणामाः । ४. ३९ । अर्पर्ण्यन्नस्य एते त्रय आदेशा भवन्ति । अल्लिवइ. चच्चुप्पइ. पणामइ. पक्षे- अप्पेइ ॥ ७११. यापेजवः ।४. ४०। यातेय॑न्तस्य जव इत्यादेशो वा भवति। जवइ. जावेइ ।। ७१२. प्लावेरोम्बालपव्वालौ । ४. ४१ । प्लवतेय॑न्तस्य एतावा. देशौ वा भवतः। ओम्वालइ. पव्वालइ. पावे ॥ ७१३. विकोशेः पक्खोडः । ४. ४२ । विकोशयतेन मधातोर्ण्य न्तस्य पक्खोड इत्यादेशो वा भवति । पक्खोडइ. विकोसइ ।। ७१४. रोमन्थे रोग्गाल-वग्गोलो। ४.४३ । रोमन्ये मधातो. र्ण्यन्तस्य एतावादेशौ वा भवतः। ओग्गालइ. वग्गोलइ. रोमन्थइ ।। ७१५. कमेणिहुवः । ४. ४४ । कमेः स्वार्थण्यन्तस्य णिहुव इत्यादे. शो वा भवति । णिहुवइ. कामेइ ॥ ७१६. प्रकाशेणुव्वः । ४.४५ । प्रकाशेयन्तस्य गुच्च इत्यादेशो वा भवति । णुव्वइ. पयासेइ॥ ७१७. कम्पेविच्छोलः । ४. ४६ । कम्पेय॑न्तस्य विच्छोळ इत्या देशो वा भवति । विच्छोलइ. कम्पेइ ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy