________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३२) वोक अवुक इत्यादेशौ वा भवतः ।
वोक्कइ. अवुक्कइ. विण्णवइ ॥ ७१०. अरल्लिव-चच्चुप्प-पणामाः । ४. ३९ । अर्पर्ण्यन्नस्य
एते त्रय आदेशा भवन्ति ।
अल्लिवइ. चच्चुप्पइ. पणामइ. पक्षे- अप्पेइ ॥ ७११. यापेजवः ।४. ४०। यातेय॑न्तस्य जव इत्यादेशो वा भवति।
जवइ. जावेइ ।। ७१२. प्लावेरोम्बालपव्वालौ । ४. ४१ । प्लवतेय॑न्तस्य एतावा.
देशौ वा भवतः।
ओम्वालइ. पव्वालइ. पावे ॥ ७१३. विकोशेः पक्खोडः । ४. ४२ । विकोशयतेन मधातोर्ण्य
न्तस्य पक्खोड इत्यादेशो वा भवति ।
पक्खोडइ. विकोसइ ।। ७१४. रोमन्थे रोग्गाल-वग्गोलो। ४.४३ । रोमन्ये मधातो.
र्ण्यन्तस्य एतावादेशौ वा भवतः।
ओग्गालइ. वग्गोलइ. रोमन्थइ ।। ७१५. कमेणिहुवः । ४. ४४ । कमेः स्वार्थण्यन्तस्य णिहुव इत्यादे.
शो वा भवति ।
णिहुवइ. कामेइ ॥ ७१६. प्रकाशेणुव्वः । ४.४५ । प्रकाशेयन्तस्य गुच्च इत्यादेशो वा
भवति ।
णुव्वइ. पयासेइ॥ ७१७. कम्पेविच्छोलः । ४. ४६ । कम्पेय॑न्तस्य विच्छोळ इत्या
देशो वा भवति । विच्छोलइ. कम्पेइ ॥
For Private and Personal Use Only