________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३१)
farष्ट तमाड इत्यादेशौ वा भवतः ।
तालिअण्टर. तमाड, भामेइ. भमाडेर भमावेइ ॥
७०२. नशेविंउड नासव हारव विप्पगाल पलावाः ॥४. ३१। नशेर्ण्यन्तस्य एते पञ्चादेशा वा भवन्ति ।
fess. नासव, हारवर. विप्यगाला. पलावर. पक्षेनासइ ॥
७०३. शेव- दंस- दक्खवाः । ४, ३२ । दृशेर्ण्यन्तस्य एते त्रय आदेशा वा भवन्ति ।
दावर. दंसइ. दक्खनइ. दरिसर ||
७०४, उद्घटेरुग्ग: । ४. ३३ । उत्पूर्वस्य घटेपर्यन्तस्य उग्ग इत्यादेशो वा भवति ।
उग्ग. उग्वाड
॥
७०५. स्पृहः सिंहः । ४. ३४ । स्पृहो ण्यन्वस्य सिंह इत्यादेशो
भवति ।
सिहइ ॥
७०६. संभावेरासङ्घः । ४. ३५ । संभावयतेरासङ्घ इत्यादेशो वा भवति ।
आसङ्घइ. संभाव ॥
७०७. उन्नमेरुत्थङ्घोल्लालगुलगुञ्छोप्पेलाः । ४. ३६ । उत्पूर्वस्य नमेयन्तस्य एते चत्वार आदेशा वा भवन्ति । उत्थतइ. उल्लालइ. गुलुगुञ्छइ. उप्पेलइ. उन्नावइ ॥ ७०८. प्रस्थापेः पट्ठवपेण्डवौ । ४. ३७ । प्रपूर्वस्य विष्ठतेर्ण्यन्तस्य पत्र पेण्डव इत्यादेशौ वा भवतः ।
पवई पेण्डवर पहावा. ॥
७०९० विज्ञपेक्काबुक्कौ । ४. ३८ । विपूर्वस्य जानातेर्ण्यन्तस्य
For Private and Personal Use Only