SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१३१) farष्ट तमाड इत्यादेशौ वा भवतः । तालिअण्टर. तमाड, भामेइ. भमाडेर भमावेइ ॥ ७०२. नशेविंउड नासव हारव विप्पगाल पलावाः ॥४. ३१। नशेर्ण्यन्तस्य एते पञ्चादेशा वा भवन्ति । fess. नासव, हारवर. विप्यगाला. पलावर. पक्षेनासइ ॥ ७०३. शेव- दंस- दक्खवाः । ४, ३२ । दृशेर्ण्यन्तस्य एते त्रय आदेशा वा भवन्ति । दावर. दंसइ. दक्खनइ. दरिसर || ७०४, उद्घटेरुग्ग: । ४. ३३ । उत्पूर्वस्य घटेपर्यन्तस्य उग्ग इत्यादेशो वा भवति । उग्ग. उग्वाड ॥ ७०५. स्पृहः सिंहः । ४. ३४ । स्पृहो ण्यन्वस्य सिंह इत्यादेशो भवति । सिहइ ॥ ७०६. संभावेरासङ्घः । ४. ३५ । संभावयतेरासङ्घ इत्यादेशो वा भवति । आसङ्घइ. संभाव ॥ ७०७. उन्नमेरुत्थङ्घोल्लालगुलगुञ्छोप्पेलाः । ४. ३६ । उत्पूर्वस्य नमेयन्तस्य एते चत्वार आदेशा वा भवन्ति । उत्थतइ. उल्लालइ. गुलुगुञ्छइ. उप्पेलइ. उन्नावइ ॥ ७०८. प्रस्थापेः पट्ठवपेण्डवौ । ४. ३७ । प्रपूर्वस्य विष्ठतेर्ण्यन्तस्य पत्र पेण्डव इत्यादेशौ वा भवतः । पवई पेण्डवर पहावा. ॥ ७०९० विज्ञपेक्काबुक्कौ । ४. ३८ । विपूर्वस्य जानातेर्ण्यन्तस्य For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy