________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३०)
पव्वालइ. छायह ॥ ६९३. निविपत्योणिहोडः। ४. २२। निहगः पतेष ण्यन्तस्य
णिहोड इत्यादेशो वा भवति ।
णिहोडइ. पक्षे- निवारेइ. पाडेइ ॥ ६९४. दूडो दूमः । ४. २३॥ दूडो ण्यन्तस्य दूम इत्यादेशो भवति ।
दूमेइ मज्झ हिअयं ॥ ६९५. धवले?मः ।४. २४। धवलयतेय॑न्तस्य दुमादेशो वा भवति ।
दुमह. धवलइ. . ९०९. स्वराणां स्वराः' [बहुलम् ] इति
दीर्घत्वमपि- दूमि. धवलितम् इत्यर्थः ॥ ६९६. तुलेरोहामः । ४. २५ । तुलेपन्तस्य ओहाम इत्यादेशो वा
भवति ।
ओहामइ. तुलइ॥ १९७. विरिचेरोलुण्डोल्लुण्ड-पल्हत्याः। ४. २६ । विरेचयते
पन्तस्य ओलुण्डादयस्त्रय आदेश वा भवन्ति ।
ओलुण्डइ. उल्लुण्डइ परहस्था. विरेइ ॥ . ६९८. तडेराहोड-विहोडौ । ४. २७ । तडेयन्तस्य एतावादेशी
वा भवतः ।
आहोडइ बिहोडा. पक्षे-ताई॥ ६९९. मिश्रेवासाल-मेलवो। ४. २८ । मिश्रयतेण्यन्तस्य वीसा.
ल मेलव इत्यादेशौ वा भवतः ॥
विसाला. मेलवइ. मिस्सइ ॥ ७००. उलेगुण्ठः । ४. २९ । उरलेण्यन्तस्य गुण्ठ इत्यादेशो पा
भवति ।
गुण्ठइ. पक्षे- उएलेइ॥ ७०१. भ्रमेस्तालिअण्ट-तमाडौ । ५.३० । भ्रमयतेण्यन्तस्य ता.
For Private and Personal Use Only