SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१३०) पव्वालइ. छायह ॥ ६९३. निविपत्योणिहोडः। ४. २२। निहगः पतेष ण्यन्तस्य णिहोड इत्यादेशो वा भवति । णिहोडइ. पक्षे- निवारेइ. पाडेइ ॥ ६९४. दूडो दूमः । ४. २३॥ दूडो ण्यन्तस्य दूम इत्यादेशो भवति । दूमेइ मज्झ हिअयं ॥ ६९५. धवले?मः ।४. २४। धवलयतेय॑न्तस्य दुमादेशो वा भवति । दुमह. धवलइ. . ९०९. स्वराणां स्वराः' [बहुलम् ] इति दीर्घत्वमपि- दूमि. धवलितम् इत्यर्थः ॥ ६९६. तुलेरोहामः । ४. २५ । तुलेपन्तस्य ओहाम इत्यादेशो वा भवति । ओहामइ. तुलइ॥ १९७. विरिचेरोलुण्डोल्लुण्ड-पल्हत्याः। ४. २६ । विरेचयते पन्तस्य ओलुण्डादयस्त्रय आदेश वा भवन्ति । ओलुण्डइ. उल्लुण्डइ परहस्था. विरेइ ॥ . ६९८. तडेराहोड-विहोडौ । ४. २७ । तडेयन्तस्य एतावादेशी वा भवतः । आहोडइ बिहोडा. पक्षे-ताई॥ ६९९. मिश्रेवासाल-मेलवो। ४. २८ । मिश्रयतेण्यन्तस्य वीसा. ल मेलव इत्यादेशौ वा भवतः ॥ विसाला. मेलवइ. मिस्सइ ॥ ७००. उलेगुण्ठः । ४. २९ । उरलेण्यन्तस्य गुण्ठ इत्यादेशो पा भवति । गुण्ठइ. पक्षे- उएलेइ॥ ७०१. भ्रमेस्तालिअण्ट-तमाडौ । ५.३० । भ्रमयतेण्यन्तस्य ता. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy