SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२९) ६८५. स्नातेरन्भुत्तः।४. १४। स्नातेरभुत्व इत्यादेशो वा भवति । .. अन्भुत्तइ. पहाइ॥ ६८६. समः स्त्यः खाः। ४. १५ । संपूर्वस्य स्त्यायतेः खा इत्या देशो भवति । संखाइ. संखायं ॥ ६८७. स्थष्ठा-थक्क-चिट्ठ-निरप्पाः। ४.१६ । तिष्ठतेरेते चत्वार आदेशा भवन्ति । ठाइ. ठाअइ. ठाणं. पहिओ. उहिओ. पहाविओ.उहाविओ. थक्कइ. चिट्ठइ. चिहिउण. निरप्पइ. बहुलाधिकारात्क्वचिन्न भवति-थिअं. याणं. पत्थियो. उ त्यिओ. थाऊण ॥ ६८८. उदष्ठ-कुकुरौ ।४. १७। उदः परस्य तिष्ठतेः कुक्कुरौ इत्यादेशौ भवतः। उइ. उकुकुरह। ६८९. म्लेवा-पव्वायो। ४. १८ । म्लायतेर्वा पवाय इत्यादेशौ वा भवतः। वाइ. पन्वायइ. मिलाइ ॥ ६९.. निर्मों निम्माण निम्मन्यौ। ४. १९ । निरपूर्वस्य मिमीते रेतावादेशौ भवतः । निम्माणइ. निम्मवह ॥ ६९१. क्षेणिज्झरो वा ।४. २०॥ क्षयतेणिज्झर इत्यादेशो वा भवति। णिज्झरइ. पक्ष- शिजइ ।। . ६९२. छदेणेणुम नूम सन्नुम ढकौम्बाल पव्वालाः । ४. २१॥ छदेण्यन्तस्य एते षडादेशा वा भवन्ति । णुमइ. नूमइ, णत्वे णूमइ. सन्नुमइ. ढक्कइ. ओम्बालइ. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy