________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२९) ६८५. स्नातेरन्भुत्तः।४. १४। स्नातेरभुत्व इत्यादेशो वा भवति ।
.. अन्भुत्तइ. पहाइ॥ ६८६. समः स्त्यः खाः। ४. १५ । संपूर्वस्य स्त्यायतेः खा इत्या
देशो भवति ।
संखाइ. संखायं ॥ ६८७. स्थष्ठा-थक्क-चिट्ठ-निरप्पाः। ४.१६ । तिष्ठतेरेते चत्वार
आदेशा भवन्ति । ठाइ. ठाअइ. ठाणं. पहिओ. उहिओ. पहाविओ.उहाविओ. थक्कइ. चिट्ठइ. चिहिउण. निरप्पइ. बहुलाधिकारात्क्वचिन्न भवति-थिअं. याणं. पत्थियो. उ
त्यिओ. थाऊण ॥ ६८८. उदष्ठ-कुकुरौ ।४. १७। उदः परस्य तिष्ठतेः कुक्कुरौ
इत्यादेशौ भवतः।
उइ. उकुकुरह। ६८९. म्लेवा-पव्वायो। ४. १८ । म्लायतेर्वा पवाय इत्यादेशौ
वा भवतः।
वाइ. पन्वायइ. मिलाइ ॥ ६९.. निर्मों निम्माण निम्मन्यौ। ४. १९ । निरपूर्वस्य मिमीते
रेतावादेशौ भवतः ।
निम्माणइ. निम्मवह ॥ ६९१. क्षेणिज्झरो वा ।४. २०॥ क्षयतेणिज्झर इत्यादेशो वा भवति।
णिज्झरइ. पक्ष- शिजइ ।। . ६९२. छदेणेणुम नूम सन्नुम ढकौम्बाल पव्वालाः । ४. २१॥
छदेण्यन्तस्य एते षडादेशा वा भवन्ति । णुमइ. नूमइ, णत्वे णूमइ. सन्नुमइ. ढक्कइ. ओम्बालइ.
For Private and Personal Use Only