SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२८) णीवरह. बुहुक्खइ. वोजइ. वीजह ॥ ६७७. ध्या-गोझा-गौ । ४.६ । अनयोयथासंख्यं शा गा इत्या देशौ भवतः। 'झाइ. झा अइ. णिज्झाइ. णिज्झाअइ. निपूर्वो दर्शनार्थ:. गाइ. गायइ, झाणं गाणं ॥ ६.८. जो जाण-मुणौ ।४. ७ जानाते॥ण मुण इत्यादेशौ भवतः। जागइ. मुणइ. बहुलाधिकारात्क्वचिद्विकल्प:-जाणिअं.णायं जाणिऊण, णाऊण. जाणणं. गाणं. मणइ इति तुमन्यतेः॥ ६.९. उदो ध्मो धुमा । ४. ८। उदः परस्य ध्मो धातोर्धमा इत्यादेशो भवति । उदुमाइ॥ ६८०. श्रदो धो दहः । ४. ९ । श्रदः परस्य दवातेदह इत्यादे. शो भवति। सहहइ. सद्दहमाणो जीवो॥ ६८१. पिबेः पिज-डल्ल-पट्ट-घोहाः । ४१० । पिबतेरेते चत्वार आदेशा वा भवन्ति । पिजइ. डल्लइ. पट्टइ घोहइ. पिअइ ॥ ६८२. उदातेरोरुम्मा वसुआ। ४. ११ । उत्पूर्वस्य वातेः ओरु म्मा वसुआ,इत्येतावादेशौ वा भवतः । ओरुम्माइ. वसुआइ. उव्वाइ ॥ ६८३. निदातेरोहीरोडौ । ४. १२ । निपूर्वस्य द्रातः ओहीर उडः इत्यादेशौ वा भवतः। ओहीरइ. उड्डन्इ. निहाइ ॥ ६८४. आधेराइग्यः ।४. १३॥ आजिघ्रतेराइग्य इत्यादेशो वा भवति - आइग्घइ. अग्याइ । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy