________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२८) णीवरह. बुहुक्खइ. वोजइ. वीजह ॥ ६७७. ध्या-गोझा-गौ । ४.६ । अनयोयथासंख्यं शा गा इत्या
देशौ भवतः। 'झाइ. झा अइ. णिज्झाइ. णिज्झाअइ. निपूर्वो दर्शनार्थ:.
गाइ. गायइ, झाणं गाणं ॥ ६.८. जो जाण-मुणौ ।४. ७ जानाते॥ण मुण इत्यादेशौ भवतः।
जागइ. मुणइ. बहुलाधिकारात्क्वचिद्विकल्प:-जाणिअं.णायं
जाणिऊण, णाऊण. जाणणं. गाणं. मणइ इति तुमन्यतेः॥ ६.९. उदो ध्मो धुमा । ४. ८। उदः परस्य ध्मो धातोर्धमा
इत्यादेशो भवति ।
उदुमाइ॥ ६८०. श्रदो धो दहः । ४. ९ । श्रदः परस्य दवातेदह इत्यादे.
शो भवति।
सहहइ. सद्दहमाणो जीवो॥ ६८१. पिबेः पिज-डल्ल-पट्ट-घोहाः । ४१० । पिबतेरेते चत्वार
आदेशा वा भवन्ति ।
पिजइ. डल्लइ. पट्टइ घोहइ. पिअइ ॥ ६८२. उदातेरोरुम्मा वसुआ। ४. ११ । उत्पूर्वस्य वातेः ओरु
म्मा वसुआ,इत्येतावादेशौ वा भवतः ।
ओरुम्माइ. वसुआइ. उव्वाइ ॥ ६८३. निदातेरोहीरोडौ । ४. १२ । निपूर्वस्य द्रातः ओहीर उडः
इत्यादेशौ वा भवतः।
ओहीरइ. उड्डन्इ. निहाइ ॥ ६८४. आधेराइग्यः ।४. १३॥ आजिघ्रतेराइग्य इत्यादेशो वा भवति - आइग्घइ. अग्याइ ।
For Private and Personal Use Only