SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२७) अहम् । ६७२. इदितो वा । ४.१ । सूत्रे ये इदितो धातवी पक्ष्यन्ते तेषां ये आदेशास्ते विकल्पेन भवन्ति इति धेदितव्यम्, तत्रैव चोदा हरिष्यते ॥ ६७३. कथेवंजर-पजरोपाल-पिमुण-सह-बोल्ल-मन -- सीस-साहाः। ४.२। कर्धातोर्वजरादयो दशादेशा वा भवन्ति । बजरइ. पजरइ. उप्पालइ. पिमुणइ. सवइ, बोला. वइ. जम्पइ. सीसइ. साहइ. उज्बुका इति तत्पूर्वस्य बुक भाषणे इत्यस्य, पक्षे-र. पते चान्येर्देशीषु पठिता अपि अस्माभिर्धात्वादेशा कृता धेषु प्रत्ययेषु पतिष्ठन्तामिति.. तथा घ- बजरिओ. कथितः; बजरिऊण. कथयित्वा; वजरणं. कयनम: बजरन्तो. कथयन् ; बजरिअध्वं. कथयितव्यम्. इति रूपसहस्राणि सिध्यन्ति. संस्कृतधातुवञ्च प्रत्ययलोपागमादिविधिः॥ ६७४. दुःखे णिव्वरः । ४. ३ । दुःखविषयस्य कथेणिवर इत्या देशो वा भवति । णिव्वरइ. दुःखं कथयति; इत्यथः॥. ६७५. जुगुप्सेझुण-दुगुच्छ-दुगुञ्छाः । ४.४। जुगुप्सेरेते त्रय आदेशा भवन्ति । झुणइ. दुगुच्छइ. दुगुञ्छइ. पक्षे-जुगुच्छइ. गलोपे-दुउच्छइ. दुउञ्छइ. जुउच्छइ ॥ ६७६. बुभुक्षि-वीज्योतीरव-बोजौ। ४. ५ । बुभुक्षेगचारविर बन्तस्य च वीजेर्यथासंख्यमेतावादेशौ वा भवतः। For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy