SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२६) ६६९, न्त-माणौ। ३. १८० । क्रियातिपत्तेः स्थाने तमाणो आ. देशौ भवतः। . होन्तो. होमाणो. अभविष्यव; इत्यर्थः. हरिण-हाणे हरिणङ्क जइ सि हरिणाहिवं निवेसन्तो। न सहन्तो चिअ तो राहुपरिहवं से जिअन्तस्स ॥ ६७७. शत्रानशः । ३. १८१ । शत् आनश् इत्येतयोः प्रत्येकं त माण इत्येतो आदेशौ भवतः । शत-हसन्तो. हसमाणो. आन- वेवन्तो. वेवमाणो ॥ ५७१.६ च स्त्रियाम् । ३. १८२ । स्त्रियां वर्तमानयोः शत्रानयोः स्थाने ई चकारात् न्तमाणौ च भवन्ति । . इसई. हसन्ती. हसमाणी. घेवई. वेबन्ती. वेवमाणी ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ अष्टमस्याध्यायस्य तृतीयः पादः ॥३॥ ऊर्ध्व स्वर्गनिकेतनादपि तले पातालमूलादपि, त्वत्कीर्तिभ्रंमति क्षितीश्वरमणे पारे पयोधेरपि । तेनास्याः प्रमदास्वभावसुलभैरुच्चावच्चैश्वापलैस्ते वाचंयमत्तयोऽपि मुनयो मौनव्रतं त्याजिताः ॥१॥ सर्वविटे नमः। For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy