________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२६) ६६९, न्त-माणौ। ३. १८० । क्रियातिपत्तेः स्थाने तमाणो आ.
देशौ भवतः। . होन्तो. होमाणो. अभविष्यव; इत्यर्थः. हरिण-हाणे हरिणङ्क जइ सि हरिणाहिवं निवेसन्तो।
न सहन्तो चिअ तो राहुपरिहवं से जिअन्तस्स ॥ ६७७. शत्रानशः । ३. १८१ । शत् आनश् इत्येतयोः प्रत्येकं त
माण इत्येतो आदेशौ भवतः । शत-हसन्तो. हसमाणो.
आन- वेवन्तो. वेवमाणो ॥ ५७१.६ च स्त्रियाम् । ३. १८२ । स्त्रियां वर्तमानयोः शत्रानयोः
स्थाने ई चकारात् न्तमाणौ च भवन्ति । .
इसई. हसन्ती. हसमाणी. घेवई. वेबन्ती. वेवमाणी ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ अष्टमस्याध्यायस्य
तृतीयः पादः ॥३॥
ऊर्ध्व स्वर्गनिकेतनादपि तले पातालमूलादपि, त्वत्कीर्तिभ्रंमति क्षितीश्वरमणे पारे पयोधेरपि । तेनास्याः प्रमदास्वभावसुलभैरुच्चावच्चैश्वापलैस्ते वाचंयमत्तयोऽपि मुनयो मौनव्रतं त्याजिताः ॥१॥
सर्वविटे नमः।
For Private and Personal Use Only