________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(१७२)
९८३. राज्ञो वा चिञ् । ४ ३०४ । पैशाच्यां राज्ञ इति शब्दे यो
ज्ञकारस्तस्य चित्र आदेशा वा भवति ।
रात्रिमा लपितं रज्ञा लपितं राचिनो धनं रज्ञो धनं. ज्ञ इत्येव राजा ॥
९८४. न्य- ण्योः । ४. ३०५ । पैशाच्यां न्यण्योः स्थाने यो
भवति ।
कनका. अभिमsa. पुष्ञ - कम्पो. पुवाई | ९८५० णो नः । ४. ३०६ । पैशाच्यां णकारस्य नो भवति । गुन- गन-युतो गुनेन ॥
९८६ तदोस्तः । ४. ३०७ । पैशाच्यां तकारदकारयोस्तो भवति ।
तस्य- भगवती. पव्वती. सतं.
दस्य -- मतन- परवसो. सतनं. तामोतरो. पसेसो वतनकं. होतु. रमतु.
Acharya Shri Kailassagarsuri Gyanmandir
तकारस्यापि तकारविधानमादेशान्तरबाधनार्थम्, तेन पताका वेतिसो इत्याद्यपि सिद्धं भवति ॥
९८७, लो ळ: । ४. ३०८ । पैशाच्यां लकारस्य ळकारो भवति ।
सीळं. कुळं. जळ. सळिळं. कमळं ॥
९८८. श - षोः सः
भवति ।
। ४. ३०९ । पैशाच्यां शषोः सो
श - सोभवि. ससी. सक्को. सो.
- विसमो किसानो.' १००३. न कगचजादिषट् शम्यन्तसूत्रोक्तम्' इत्यस्य बाधकस्य बाधनार्थोऽयं योगः ॥ ९८९. हृदये यस्य पः । ४. ३१० । पैशाच्यां हृदयशब्दे यस्य पो
For Private and Personal Use Only