SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७३) भवति । हिसपकं. किंपि किंपि हितपके अत्थं चिन्तयमानी॥ ९९० टोस्तुळ । ४, ३११ । पैशाच्या टोः स्थाने तुर्वा भवति । कुतुम्बकं. कुटुम्बकं ॥ ९९१. त्तत्वस्तूनः । ४. ३१२ । पैशाच्यां तथाप्रत्ययस्य स्थाने तू. न इत्यादेशो भवति । गन्तून. रन्तून. हसितून, पठितून. कधितून ॥ ९९२, ध्धून-स्थनौ वः । ४. ३१३ । पैशाच्यां ष्ट्वा इत्यस्य स्थाने धून त्थून इत्यादेशौ भवतः, पूर्वस्यापवादः। नध्धून. नत्थून. तध्र्धन. तत्थून. ॥ ९९३. यं-स्न-ष्टां रिय-सिन-साः क्वचित् । ४. ३१४ । पैशाच्या र्यस्नष्टां स्थाने रिय सिन सट इत्यादेशाः कचिद् भवन्ति । भार्या- भारिया. स्नातम्-सिनातं. कष्टम्--कसट क्वचिदिति किम् -मुज्जो. सुनुसा. तिहो॥ ९९४. क्यस्येय्यः। ४. ३१५ । पैशाच्यां क्यप्रत्ययस्य इय्य इत्यादेशो भवति गिय्यते. दिग्यते. रमिय्यते. पठिय्यते ॥ ९९५. कृगो डीरः। ४.३१६ । पैशाच्यां कृगः परस्य क्यस्य स्था. ने डीर इत्यादेशो भवति । पधुमतंसने सव्वस्स य्येव सम्मान कीरते ।। ९६६. यादृशादेदुस्तिः । ४. ३१७ । पैशाच्यां यादृश इत्येवमा दीनां दृ इत्यस्य स्थाने तिः इत्यादेशो भवति । यातिसो. तातिसो. केतिसो. एतिसो. भवातिसो. अज्ञा For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy